पृष्ठम्:महासिद्धान्तः.djvu/9

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयवर्णनमू। V9 कोज्याअग्र × ताअग्र × ज्यापका था , সি, ক্রীত আছস । (R) ( o ra ta n ۔ہ-حہ یے۔ ” पूर्वमस्यामनुक्रमणिकायामेव वार्षिकी गतिरयनग्रहस्य’४७ इत्यानीता । अस्या उत्थापनेन प्रथमसमीकरणस्य मानम्। STIFTES X Traq's X hvą-"YYvo अ = त्रि. कोज्याअ - अयनांशकेष्टिज्यायनग्रहकेष्टिज्यासमान सदाऽतोऽयनांशवाA r Vrwa * N र्षिकी गतिः प्रत्यब्दं विलक्षणेत्याचायेमतेन सिध्यति । '. 3 E== अथ श्यान अस्य मार्न कदा परमाल्पं वा परमाधिकभित्ि कोज्याअ मान कदा परमाल् HT. r~a —- qN ܢܡ कोज्याअग्र E - विचायत । करष्यत प. काजटअ - ज्याअग्र.कोज्याअ.ताअग्र + ज्याअ.कोज्याअग्र ताअ तदा ताप = कोज्या'अ परमाल्पे वा परमाधिके ताप= ० अतः सा ज्याअ कोज्याअग्र-ज्याअग्र कोज्याम=०-(२) परन्तु File को ताअ - कोज्याअप्र.ज्यापका (१) समीकरणेन ताअग्र ' कोज्याअ ( रूपात्रज्यायाम्) । एतदुत्थापनेन ( २ ) अस्य रूपान्तर जातम् । ज्याअ. कोज्या रेअग्र. लयापका कोज्याअ .*. ज्याअ. कोज्य अग्र. ज्यापक्रा = ज्याअग्र. कोज्याअ वा, ज्याअग्र. कोज्यअग्र. ज्यपक्रा = ज्याअग्र, कोज्यम वा, ज्याअग्र ( केाज्यीअग्र. ज्यपक्रा - कोज्यॉअ ) Fo = ज्याभिग्र ( ज्यपक्रा - ज्यअग्र. ज्यापैक्रा - १+ज्याअ) = ज्याअग्र (ज्यपक्रा - ज्यअग्रज्यपक्रा - १+ज्यअग्र.ज्यपक्र) =ज्याअम्र (ज्यापक्रा - १) = ० ·'. ज्याअंग्र= ° ! - - ज्याअग्र, कोज्याअ = ० t