पृष्ठम्:महासिद्धान्तः.djvu/79

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। मध्यमाध्यायः । 3 इदानी कक्षामानेन अहानयर्ने कलमुखे क्षेपाख्यमहर्गणानयर्न चाह । योजनसंख्या कक्षाविहुता चक्रादिको ग्रहो भवति । मेथक्षुण्णान् भगणान् करणै विभजेत् फलं कलिक्षेपः ॥३७॥ योजनसंख्या पूर्वीगतयातयोजनसंख्या ग्रहस्य कक्षया भक्ता तदा चक्रादिको भगंणादिको ग्रहो भवति। भगणान् ग्रहभगणान्। मेथै: ५७ क्षुण्णान्गुणितान् करणैः १२५ विभजेत् तदा फलं कलिक्षेपः कलिमुखे भगणाद्या ग्रहाः क्षेपाख्या भवन्तीति । अत्रोपपत्तिः । कक्षातुल्ययोजनभ्रमणेन ग्रह एकं भगणं मुङ्क्ते । अतोऽनुपातो यदि कक्षातुल्ययोजनभ्रमणेनैको भगणस्तदा यातयोजनभ्रभणेन किम् । लब्धी भगणादिकी ग्रहो भवति। ‘गतयोजनाने स्वया स्वया तानि पृथक् च कक्षया हतानि वा स्युर्भगणादिका ग्रहाः” इति भास्करोत्तमेतदनुरूपमेव । कल्पवर्षे: कल्पग्रहभगणास्तदा कलिमुखवर्षे किमिति लब्धाः क्षेपाख्या भगणाद्या ग्रहाः । च अभ ×कसुव - अभ X 9ʻV, °* R o o % o 币可 Y6 R r, o o o o o o o ग्रभ × १९६९९२ - ग्रभ × १०३६८ × १९ प्रभ× ३४५६ × ३ × १९ ... , ‘4 RR o o o- 瞿 Ys ş r, o o o ৭৩ সােল x < ** ५७मभ × १०८५७ प्रभ × ४ ৭৩ জন্ম o Coo o Rio o so o ፃፂ% ̊ अत उपपन्नम् ||३७|| । इदानीं कलिमुखाहर्गणतो ग्रहानयनमाह। कलिपूर्व दिनवृन्दे तनिनिनभत्ते फले गुणकः । शेषं शेषगणाख्यं गुणकेन हता दिवौकसां भगणाः ॥३८॥ खत्रिधजत्रीणेसै भक्ताः स्युः क्षेपकाः क्रमशः । कल्यादितो दिनवृन्देऽहर्गणे तनिनिनैः षट्सहस्र६e०० भिंतैर्भते फलं गुणकी गुणकारूयो भवति। शेष च शेषगणाख्यं शेषाहर्गणसंज्ञो