पृष्ठम्:महासिद्धान्तः.djvu/77

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमध्यायः । २१ इदानी प्रकारान्तेरेण यातयोजनानयनमाह । कलिमुखगणगातघातोsऽधो घरकणलै हृतः फलविहीनः । द्युगणो लघुघुसिचसै भक्तः सफलोऽथवाध्वमिातिः ॥३६॥ कलिमुखाद्येो गणेोऽहर्गणस्तस्य गतेर्योजनात्मकदिनगतेनैवपञ्चधृतिभूमितेश्धतुख्रिशश्लेोकपाठताया घातो बधोऽधः स्याप्यः । अधःस्थो । घरकणलै: ४२१५३ ह्यतः फलेनेोध्र्वस्थो विहीनः शेषं फलाख्यं पृथकू स्थाप्यम् । । द्युगणोऽहर्गणो लघुघुसिचौसैः ३४४७६७ भक्तो लब्धः सफलः पूर्वागतेन फलाख्येन सहितोऽथवा प्रकारान्तरेण अध्वनां यातयोजनानां मितिः प्रमाणं भवेत् । सा मितिः कलिमुखागतयातयोजनप्रमाणेन कलिक्षेपाख्येन युता सृष्टितो यातयोजनमितिः स्यादित्यनुत्तमपि बुद्धिमता ज्ञायते। अत्रोपपत्तिः । योजनात्मिका वास्तवगतिः कलिमुखाहर्गणगुणा कलिमुखादध्वमितिः स्यादिति स्फुटम् । अतः ३३श्लोकागतदिनगतितः । a अध्वमितिः = अह( °+器) १५७७९१७५४२ ११३४० ०२९६४ ) — ۹ -سس- ۹ अह( ዓ ጝ ረኳ * १५७७९१७५४२ 器)} ------- ب -سه ۹ || - ؟ अइ{११८५ ( ዓሤx9\9% ፃ Y5'ኣ`‹‹ቕ፧ *- Գ ԳcԿՀՅ: ४४३९१४५७८ =^१८५*अद्द-५,२.४३ = ११८५५अह--``` अ マSRS<sマいs - ኣካሪwserg- °******ዩ * ካ****°° २६२९८६२५७ × ११८५५

  • घोघरकमलै: ४४२१५३ इति वि. पुस्तके प्रामादिका: पाठ; ।