पृष्ठम्:महासिद्धान्तः.djvu/75

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। मध्यमाध्यायः । १९ શ૧૭૭૬૭ પર > ફ૮૭ર૦૮૦રફ ફેકે જે૦ (ત્થર ༣ ༣༣ ཙ༠༠ ༢༨ནིཙོ་ શબ૭૭૨ શ૭છર १५७७९१७५४२ २९३२९०४७९६ | १५७७९१७५४२_ *3a,'<SRusvo १२६२३३४०३३६ ।। ९२६५३२२०४० ७८८९५८७७१० 83\9-933300 १२६२३३४ ०३३६ ११३४००२९६४ इदानीं दिनगति शशिरविकसे चाह। कुटिदमिधा दिनभुक्तेर्योजनसंख्याऽनया व्रजन्ति खगाः । शशिकक्षा ग्रघुनुनुना घुलुगुडुमनुना रवेरनांशाढ्या ॥३४॥ दिनगतेथेंजनसंख्या कुटिदमिधा = ११८५९ | चन्द्रकक्षा ग्रघुनुनुना = ३२४००० । रविकक्षा रनांशाढ्या विंशत्यंशसहिता घुलुगुटुमनुना=४३३१५eeश ! अत्रोपपत्तिः। योजनात्मिका दिनगतिः प्रागानीता-इह पठिता । ३३श्लेकिविधिना। ass ooooooooooo Aww, RRRYoo o ༤༠ ༢༠ ཚ༠ ༢༽ ༠ ༠ ༤ کلا 3 133اوا وا ؟( १८७१२०८०२’१६ C ३२४ n VO RĘ o o o R‘ ۹۹۹ اوا و Y R 4 i o 6 o o ti ĉefk&f258 am 3 RY o o o २३ १ ● १३३ ३६