पृष्ठम्:महासिद्धान्तः.djvu/70

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૬૪ ' : सतिलके महासिद्धान्ते । अवशिष्टोपपत्तिः स्फुटेति ॥२९॥ इदानी प्रकारान्तेरेण भागादिरल्यानयनमाह। १३घे गणे धगहुतेऽवासांशोनो गणो रविदैिवसैः । खगभणथैलिसार्ण स्वं च विलिसा झथीरमदर्वर्षेः ॥२६॥ गणेऽहगैणे झधे त्रयोदशगुणे भ्रगहते त्र्यधिकनवशत–९८३ भक्के । लब्धेनांशादिना फलेन गणेोऽहगैष्ण ऊनो भागादी रविर्भवति । अत्र खगभणधै-३४५७ दैिवसैरेका कला ऋणं तथा झथीरमद-७२५८ वैषैरेका विकला च स्वं धनं भवति । अहर्गणेो नगेषुवेदाग्नियमैर्भक्तः फलकलाः पूर्वगते रवौ वियोज्याः। सौरवर्षगणश्च त्रिखनवभिर्मत्तः फल। विकलाश्च तत्रैव रवौ क्षेप्यास्तदा मध्यमो रविर्भवतीत्यथैः । अत्रोपपत्तिः । कल्पकुदिनैः कल्परविभगणांशास्तदाऽहर्गणेन किं लब्धो भागाद्ये रविरिति तत्र भागादिरविगतिः =*** ' দন্তু Lళ ఇంeఆలం ఆం X Reo ४३२०००० X R o ዓ'ኣwvs% ጝwዒኜ4 ኛo © ° ፃዒY$vsዒፃ vsጝኚrቕ ۹۹۹ به یا R - - -४३२००००×६°-२५५३०००००-- ጻፍ ጕፄ «ጻቒዒvs ቕጻ ኛፄ ሪፍ ጓዔv9 ጓ¶ ኝዒሪ $ ጓናv . ܣܝ ܪ = . --- 8 -- a '; + R -- o o o अत्र ऋणभिन्नस्यासन्नमानानि = ६९ '१३९ 'ज्' R VANM “ . - - - - - - - مس - هم ح द्वितीयतृतीयाभ्यां चाऽऽसन्नमानम् = गृहीतमाचार्येण ॥ སོ་སོ་ YA --R ook act भगायो रवि:=अह (१-)=अह ', or