पृष्ठम्:महासिद्धान्तः.djvu/65

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यंमध्यय: [ ९ - इदानी विशेषमाह . . . . . ' vN तस्मात् कल्पगताब्दा गाणत ग्राह्याः परन्तु सृष्ट्यब्दः । बनखभननेनें ऊना लोकार्थ शास्रमेतदतः ॥१८॥ यतो दिवसादौ ग्रहादयः आविर्भवन्ति तस्मात् कारणाद्भणिते गणनायां कल्पगताब्दा ग्राह्याः । परन्तु ते कल्पगताब्दाः मृष्ट्यब्दै३०२४००० रूना यत एतच्छाख्त्रं ज्योतिषं लोकार्थे संसारवर्त्तिप्राण्यर्थमतः मृटित एव तेषामुपयोगार्थ गणना समुचिता। सूर्यसिद्धान्तोक्तिवत् ‘ग्रहक्षदेवदैत्युदिसृजतोऽस्य चराचरम्। कृतद्विवेदू યુગ दिव्याब्दाः शतधा ४७४०० वेधसी गताः? इत्यांदना मृाष्टसौरवषाण=४७४eex३६०= ' १७०६४००० भवन्ति । अत्र चाऽऽचार्येण ३०२४ee० गृहीतानीत्यत्रागमप्रामाण्यमेव स्वीकार्यम् ॥१८॥ इदानीं कल्यादी याताब्दानाह । चा ६ मनवश्छा ७ याताः सन्धय इह रथामितानि च युगानि । गायुगचरणा ऐक्यं कुधिथिरधेोाभीघुनो*नोनाः ॥१९॥ इहात्र कलिमुखे कल्पात् चाः षट्मनवः । छाः सप्त मनुसन्धयश्च . याता व्यतीताः । रथ २७ मितानि युगानि च व्यतीतानि तथा गास्त्रये युगचरणाः कृतत्रेताद्वापरयुगाङ्घ्रयश्च व्यतीताः । एषामैक्यं कुधिथिरधोभीधुनोनानाः १९७२&४४००० एतेऽब्दा गताः सन्ति । अत्र ध0मनव१ = ६×७२=४२६ युगानि - =૪ર૬૦×9રૂરee सैौराब्दः ससमनुसन्धयः = ७×कृताब्दाः = २-४४३२००० साराब्दाः । सप्तर्विशातियुगानि - RSoxrooe सैौराब्दः त्रयो युगचरणाः = ९×४३२००० साराब्दाः । - NN ܓ सर्वेषां योगः =४५६७×४३२०ee सौराष्ब्दाः । १७२४०e० सैौराब्दाः । एतेऽब्दाः कल्पात् कालेमुखे व्यतीताः ॥१७॥ R

  • भुनी इति वि. पुस्तके पाठ: ।

R