पृष्ठम्:महासिद्धान्तः.djvu/60

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते इदानी राश्यादेपरिभाषा आह । ५ । अब्दविभागैस्तुल्याश्वक्रविभागा भलवकलाविकलाः । प्राणाः पानीयपले ता तत्र क्रा भवान्ति गुरुवर्णाः ॥६॥ अब्दविभागैर्वर्षीविभागैर्वर्षमासदिनघटीपलविभागैस्तुल्याश्चक्रस्य भगणस्य ये विभागास्ते भलवकलाविकला राश्यंशकलाविकला भवन्ति । भगणस्य द्वादशो भागो राशिः । राशेख्रिशद्भागो लवः अंशः। अंशस्य षाष्टिभागः कला ॥ कलायाः षष्टिभागो विकला भवतीत्यर्थः । एकस्मिन् पानीयपले जलषष्टिपुलात्मकघटीयन्त्रयैकस्मिन् पले प्राणा असवस्ता आचार्योक्तैन 'रूपात् कटपयवर्णत्' इत्यादि सङ्केतन षड्भवन्ति । तत्रैकस्मिन्नसी गुरुवणी दीर्घाक्षरााण का दश भवन्ति द्वितीय लेकसंबन्धेनेत्यर्थः। भास्करोक्तं ‘क्षेत्रे समाद्येन समा विभागा? इत्यादि,'गुर्वक्षरैः खेन्दुर्मितैरसृ' इत्यादि चैतदनुरूपमेवेति ॥ ६ ॥ इदानीं सूर्यादीनां मगणानाह। कल्पे सूर्यादीनां भगणा घडफेननेनननुनीनाः । ; मथथमगग्लभननुनाः खखझतजोगीपनीनोनाः ॥७॥ कसधगसनमघचसिपा •बीचीभाठीकुधितहीराः । सीनररगसकघडठाः कढतीमोतधनानेनाः ॥८॥

  • कल्पे रविमगणाः = ४३२०eeeee० ।। qrt{TVIT: = ussyryepe i મૌસમગળાઃ =રાeિee .

garfsqqTUTT: = visasequest ' गुरुमगणाः = ३६४२१&६८२ ।। शुक्रशीघ्रमगणाः = अ०२२३७१४३२ ।। TufiqȚUIT: = Gelee i 9-te a डोची भेरी, इति वि. पुस्तके पाठ: ।