पृष्ठम्:महासिद्धान्तः.djvu/58

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सतिलके महासिद्धान्ते इत्यादिमिद्वैौ इत्यादि । अत्र-व्यञ्जनेषु स्वराणां योगेन संख्यायां न भेदे भवतीतिज्ञेयम्। यथाक = का=केि= -2= R । अत्रैतदुक्तं भवति । अत्र प्रथमो वर्गः , क ख ग घ ङ च छ ज झ ञ । । द्वितीयेो वर्गः ट ठ ड ढ ण त थ द ध न । तृतीयो वर्गः प फ ब भ म ।। " चतुर्थो वर्गः य र ल व श ष स ह ।। । एवमत्र वर्णक्रमतोऽङ्का वर्गीक्षरैः क्रमेण च शतस्थानीयदशस्थानीयैकस्थानीयेत्यादि-दक्षिणक्रमेण संख्या भवन्ति । अौ वर्णी शून्यद्योतकौ स्तः । - A. एवमत्र क = १ ख = २, ग = ३, घ= ४, ड = १, マ= \, g= s s=く, H=S、s= Գջ さ= R,3=マ。ミ=* g=9 m=A。 I= k, *T= s, ボニく。ヨ=R。中= o。 q = R, h = R, R = R, A = 2, H = 3, 。河=R マ=マ。●=* 甲=", q=%, q = R, R = 9, F = 4 । छेदे पदच्छेदे पदविग्रहे। आ प्रथमार्थ प्रथमाबहुवचनविभक्यथें । ऐ च तृतीयार्थे तृतीयाबहुवचनविभक्त्यथें बेोध्या न 'आः' *ऐः ? इति । यतस्तथा कृते सन्धितः ष्ड्, शश्, स्, र्, उत्पत्तिकाले संख्यान्तरबेधे गणिते ह्यशुद्धिः स्यात् । यथा कखगा ततनैगुणता इत्यत्र कखगास्वतनैर्मुणिता इतेि कृते १२३७६६०२ एतत्संख्या। बेोधोऽनर्थकरो भवति ॥ २ ॥ इदानी भचक्रव्यवस्थामाह । गोलोपरि लङ्कातो मेरुः सैम्यो हुताशनो याम्यः । ह्रष्टपृपिो ष्टुवठाराषद्धो भगणो भ्रमति सखगः ॥३॥