पृष्ठम्:महासिद्धान्तः.djvu/305

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

` काध्यायः । ૨૧ Voorho= or, +ù = (et, +RI) (et, +शे) ==ጸ ፣‹ቐs +< (ኝ‹ቅs +ቸእቅrs)+ቕrእቅ, नवतद्ये गुणनफले देशषम्=देश१ =शेशे अत्रनवाधिकेशेशे अस्मिन्शेषार्थमन्तिमो योग एकस्थानीयः साध्यः । एवम् भाज्यः =९ इ१ +शे ६ । স্বাসন্ধঃ = ণ্ড হুই ন-দ্বীৰ । ভা5মঃ = ৎ ৰ +ই ৷ देशषम्=९ इ५ +श५ ॥ तदा भागाहरविधिना भाजक×लब्ध+शे=भाज्यः =९ इ+शे = (e ፪s +ቅls) (« ፪, +ቅ እ)+e {,+ቅ... ' ==የ ፪‹ቑኣ +ዊ +ቑ ,ቕls)+ቅ እኳ, नवतेटे श = श२श +श, एवं वर्गघनयोरपि कर्म कर्त्तव्यमित्युपपन्नं सर्वम् इतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरजस्तिलकोऽगमत! गुणकलब्धिविधौ परिपूर्णतां सुजनमानसड्रेससुखाकरः ॥ । इति सुधाकरसतिलकेन तन्मतिमतांवर कण्ठगतेन वै । सृजनतो नृपतेर्गणकाग्रणी: सततौख्यकरं फलमाप्नुहि ॥ इतेि सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके गोलाध्याये कुट्टकाध्यायोऽष्टादशः समाप्तः ॥१८॥ उत्तरार्धरूपः समाप्तोऽयं गोलाध्यायः । इति महासद्धान्तः सतिलकः समाप्तः । संवत् १९६६ चैत्रशुश्रुनवम्यां कुजे । .. सन् १९७९ ई० मार्चमासस्य त्रिंशदिने । rest-les