पृष्ठम्:महासिद्धान्तः.djvu/304

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते शेषयोगपरम्परा = ८+८+८ キマ8 R十8ニé र्गमूलान्तिमयोगकृतः = १६ अस्य योगपरम्परा= १+६= ७, एतदन्तिमयोगे शषान्तिमयोगाङ्कसहिते जातम् ७+६= १३ अस्य योगपरम्परा = १+३= ४, अयमन्तिमयोगी वगन्तिमयोग ४ तुल्यः । अतो वर्गमूलवर्गों द्वैी समीचीनौ । (8)日可:=98°、 घनमूलम् = &०७ शेषम् = &८२ 3키 घनयोगपरम्परा 2. ७+४+६+१ 十8十录+线++出 =se s+c=R R+R=R I घनमूलयोगपरम्परा = ९+०+७= १६, १+६= ७ ।। शेषयोगपरम्परा=९+८+२=१९, १+९=१०, १+e = १ घनमूलान्त्ययोगधनम्।= ३४३, अस्य योगपरम्परा =s+8+も=" +・=R एतदन्तिमयोगः शेषान्तमयोगयुतः = २ अयं घनान्तिमयोगेन समः । अते घनमूलघनौ द्वावपि समीचीनौ ॥ अत्रोपपतिः। संख्यायाः स्थानीयाङ्कानां योगे नवहते यच्छेष तदेव नवभक्तसंख्यायां शेषमिति प्रसिद्धं दशगुणोत्तरसंख्यायाः ख+ o x+... +可 इतेि** - آواز +ヨ石ー× آگو रूपान्तरण । अतः स्थानाङ्कयोगपराम्परासु य एकस्थानीययेगाङ्कस्नदेव नवभक्तसंख्यायां शेषमिति । तदद्योतकम् = शै। १, श२ शे ३१’ । । कल्पते गुण्यः = ९ ३ २ +शे । गुणकः = & ३ २ 十部、1