पृष्ठम्:महासिद्धान्तः.djvu/302

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቒ88 सतिलके महासिद्धान्ते तत्स्थानीयाह्नानां पूर्ववद्या युतिस्तयातुल्ये सति गुणनं गुणनष्फलं स्फुर्ट शुद्ध उच्यम्। आतिच्छेदकघात लाब्घस्थानाङ्कतद्योगहरस्थानाङ्कतद्योगयोर्घते घातस्थानाङ्कसम्बन्धितद्योगे शेषयुते शषस्थानाङ्कसम्बन्धितद्योग साहिते यः पूर्वदङ्कः स्थानसंवान्धितद्योगाङ्कः । तेन समाने भाज्ये भाज्यस्थानाडूसम्बन्धितद्योगाझे लब्ध भागे फलं तथा शेषं चेति-द्वयं स्पष्टं समीचीनमिति वाच्यम् । वंगैंक्ये वर्गस्थानाङ्कानां तहयोगे पद्युतिकृतिशेषक्यसमे मूलस्थानाङ्कसम्बन्धितद्योगाङ्कस्य कृतिर्वर्गःशेषस्थानाङ्कसम्बन्धितद्योगश्वानयोरैक्ये योगे यः स्थानाङ्कसम्बन्धितद्योगस्तेन समे पदवर्गों द्वौ स्फुटी समीचीनी वाच्यौ। एवं घनपद्योगघनैक्ये घनमूलस्थानाङ्कसम्बन्धितद्योगस्य यो घनस्तत्स्थानाङ्कसम्बन्धितद्योगे सशेषके शेषस्थानाङ्कसम्बन्धितद्योगाङ्कसहिते घनयोगसमेघनस्थानाङ्कसम्बन्धितद्योगेन तुल्ये तु तौ घनमूलघनौ समीचीनी वाच्यौ । एवं सुखोपायालाघवेन गुणनादीनां गुणनफलादीनामयं शोधनिका शेधनकारिणी क्रिया गणकेन ज्ञेयेति । अत्र मन्दाववेाधार्थमेकैकोदाहरण प्रदश्र्यते । ( १ ) गुण्यः = ३६५२४२ ।। गुणकः = ४९९६७ ।। गुणनष्फलम्=१६७८९e७९०१४ ॥ अत्र गुण्यस्थानाङ्कानामेकस्थानपर्यन्तै योगपरम्परा =३+६+५+२+४+२=२२, २+२=४ अयं योग: कर्मयोग्य, अन्तिमयोगश्च एकस्थानीयत्वात् । गुणकस्थानाङ्गानां योगपरम्परा=४+५+&}६+७=३१, ३+१=४, गुणनफलस्थाङ्कानां योगपरम्परा =+k+3+c++c+S+c+c++y=yr,4+RFS