पृष्ठम्:महासिद्धान्तः.djvu/300

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सतिलके महासिद्धान्ते इदानीमानीताहर्गणस्य प्रतीतिमाह । ज्माद् द्युगणाच्चक्राद्यग्राण्यवमाग्रकं च संसाध्यम् । तद्यागयोग्यमधिमासाग्रं चेोत्तप्रकारेण ॥६३॥} तद्योगात् प्रश्नोक्तं सर्वाग्रैक्यं स्फुटं भवति । ' गणिते दक्षः पटुमतिरधिकारी कुट्टके बीजे ॥६४॥ तद्योगयोग्यमधिमासाग्रं अथ * यदधिमासदिनगतघातः ? इत्येदिनाऽऽनीतमधिशेषम् । यः पटुमतिर्गणिते दक्षः कुशल: स कुद्दके बीजे चाधिकारी भवतीति । शेषं स्पष्टार्थम् ॥६३-६४॥ - इदानीं करणीतज्ञामाह । अन्येन्र्य भाज्यहरी विभजतावानरग्रतां गच्छत् । *कश्चिच्छोधश्छेदः करणीसंज्ञोऽत्र विज्ञेयः ॥६९॥ यदि कधिच्छेदो हर: शेौधो नि:शषकती स्वभाज्यस्य भवेतदा स एव छेदः करणीसंज्ञो महत्तमापवर्त्तको विज्ञेयः ॥ अत्रोपपत्यर्थ मच्छेोधितभास्करलीलावतीटिप्पणी विलेोक्या॥६९॥ इदानी वल्ल्यां विशषमाह । का-शेष नो करणी फलान्यधोऽधः क्रमेण धार्याणि । करणीजें ना धार्य वल्ली सा मध्यमा ख-विधौ ॥१६॥ का-शेषे रूपशेषे सति भाज्यहारयोः परस्परं भजनात्तदा। करणी महत्तमापवर्तको ने भवति । यदि करणी महत्तमापवर्तको भवति तदा तेन हृतेोऽन्तिमभाज्यो निःशेषेो भवति तत्र करणीजं महत्तमापवत्र्तेन हृतेऽन्तिमभाज्ये यज्जायमानं फलं तत्पूर्वागतफलानामधो न धार्यम् । तत्पूर्वागतफलानेि यान्यधोऽधःस्थापितनि सैव मध्यमा वल्ली ख-विधौ द्वितीयप्रकारे ज्ञेया । ♚ कश्चित्सेऽन्त्यश्छेदः इति वि. पुस्तके पाठः ।