पृष्ठम्:महासिद्धान्तः.djvu/299

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकाध्यायः । RV23 मगणशेषम्= कभ, अह - इभ, ककुदि । इभ+भगणशे = कम.अह - इभ (ककुदि-१ ) एवम्, गाधिमा+अधिशे = कधिमा. अह -गधिमा ( ककुदि - १ ) गक्ष-+क्षशे = कक्ष्.अह - गक्ष ( ककुदि - १ ) सर्वेषां योगः = यो =अह (कभ+कधिमा+कक्ष) -(ककुद - १ ) (इभ+गधिमा+गक्ष ) ', इभ+गधिमा+गक्ष=*' శా++; )- ཨེ་ अत्र गुणेोऽहर्गणः स्यादित्युपपन्नं सर्वम् ॥ ५८-६० ॥ इदानी विशेषमाह । युगणातू पृच्छाद्युसदां चक्राद्यग्राणि संसाध्य । तद्युतिरधिमासावमयुता कहाप्ता*वशेषको भाज्यः ॥६१॥ प्रश्नाग्रैक्ये कुदिनैर्भक्ते शेषं भवेदृणक्षेपः । क्ष्माहाश्छेदोऽतो यो गुणकोऽसौ वासरौघः स्यात् ॥६२॥ । यदि ग्रहाणां भगणशेषराशिशषादीनां योगोधिशेषावमशेषगतधिमासावमयोग उद्दिष्टः स्यातदा युगणादभीष्टाहर्गशाढूषमितादिति शेषः । चक्राद्यग्राणि भगणादिशेषाणि स्वाभीष्टानि संसाध्य । तद्युतिस्तेषां सर्वेषां युतिः । कार्या साऽधिमासावमयुता कल्पाधिमासावमयुता कहाप्ता कल्पकुदनैर्भक्ताऽवशेषको भाज्यः कल्प्यः । शर्ष स्पष्टम। ततः ६९-६० श्लोकोक्तवत् कर्म कर्तव्यम्। अत्र कल्पकुदिनैरहर्गणतश्च गताधिमासास्तच्छेषं चानीतमिति ध्येयम् । अत्रोपपतिः । 'चक्राम्राणि गृहाग्रकाणि? इत्यादिभास्करप्रक्षेोतरोपपत्या स्फुट ॥६१-६२॥ ' * वि. पुंस्तके वमशेष को भाज्यः इति प्रामादिकः पाठः । ।