पृष्ठम्:महासिद्धान्तः.djvu/298

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R、 सतेिलके महासिद्धान्ते शेषसहितैर्गतक्षयाहैः क्षेपः ऋणक्षेपः। अधिमासावमयोगः कल्पाधिमासक्षयाहयेगः । कोना एकोनाः शंषं स्पष्टम् । अत्रोपपत्तिः। पूर्वैविधिना अधिशे-कधिमा. इचादि - गधिमा. कचादि '. गधिमा+अधिशे=कधिमा. इचादि-गधिमा(कचादि-) एवम् । गक्ष-+क्षशे=कक्ष. इचादि - गक्ष (कचादि - १ ) ततश्चतुर्णा योगः = यो = इच्चादि ( काधिमा+कक्ष ) - (गधिमा+गक्ष) ( कचादि - १ )। इचादि ( काधमा + कक्ष ) - यो कचादि - १ " गधिमा+गक्ष = अत उपपन्नम् ॥ ९७ ॥ इदानीमन्यप्रश्नै सोत्तरमाह । अथ यदधिमासदिनगतघातः कहभाजितः शेषम् ॥९८॥ तदधिकमासकशेषं भगणाद्यग्रैक्ययोग्यं स्यात् । भगणा भगणाग्रयुता अधिमासाः साग्रकाः क्षयाहाश्च ॥५९॥ एषामैक्ये दृष्टेऽधिमासचक्रावमैक्यकं भाज्यः । कोनाः क्ष्माहाश्छेदः स्यादेभिः पूर्ववद् द्युगणः ॥ ६० ॥ - अधिमासदिनगतघातः कल्पाधिमासाहर्गणघात : ] कहभाजितः कल्पकुदेनहृतो यच्छेष तद्भगणाद्यप्रैक्ययोग्यं भगणमगणशषादयोगे प्रक्षेपणयोग्यमधिशेषं ज्ञेयम् ! साग्रका अधिशेषसहिताः ।। क्षयाहाश्च क्षयशेषसहिताः । एषां षण्णामैक्ये योगे दृष्टे । अधिमासचक्रावमैक्यकं कल्पाधिमासग्रहभगणक्षयाहानां योगः । कोना एकोनाः । क्ष्माहाः कल्पकुदिनानि । एभिभीज्यक्षेपहाँरैः पूर्ववत् कुट्टकविधिना गुणो द्युगणोऽ हर्गणः स्यात् । ऋणक्षेपश्च षण्णां योगः । शेषं स्पष्टम् । अत्रोपपत्तिः । पूर्ववत् ।