पृष्ठम्:महासिद्धान्तः.djvu/294

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RØ सतिलके महासिद्धान्ते इदानी सश्लिष्टकुट्टकमाह । गुणकैक्यं संश्लिष्ट भाज्यः शेषैक्यकं भवेत् क्षेपः ॥४८॥ तुल्यच्छेदे कर्मे मन्दार्थ कथ्यत विततः । संश्लिष्टे संश्लिष्टनामकुट्टकगणिते । तुल्यच्छेदे तुल्यहरे । मन्दार्थमिदं संश्लिष्टकुट्टकानयने मया विततेो विस्तरः कथ्यते । शेषं स्पष्टम् । ‘एको हरधदुणकी विभिन्नौ' इत्यादिभास्करोत्तमतदनुरूपमेव ॥४८॥ - इदानी तत्सैश्लिष्टकुट्टकै विस्तोरेणाह । दिनकरमासमभवधिमासशेषेऽधिमासयुते ॥४९॥ दृष्ट ऋणक्षेपोऽसौ कोना इनमासिका हारः । अधिमासगणो भाज्यः फलमधिमासा गुणाऽत्र रविमासाः ॥९०॥ दिनकरमासप्रभवे सौरमासत उत्पन्ने। ऋणक्षेपोऽसौ दृष्टो योगः। कोना इनमासका व्येककल्पसैरमासाः । अधिमाप्तगणः कल्पाधिमाससमूहः । रविमासाः सौरा गता मासाः । शेषं स्पष्टाथैम् । अत्रेोपपत्तिः । कल्प्यते गतसैौरमासाः=गसैौमा । " गताधिमासाः=गधिमा । कल्पसौरमासाः=कसमा । कल्पाधिमासाः = गाधिमा । तदा प्रशनेोक्तया । - v अधिशेषम्=कधेिमा. गसैमा - कसौमा, गधिमा अतो गधिमा+अधिशे = ऐ = कधिमा. गर्सौमा-गधिमा (कसैौमा - १ ) कधिमा. गसौमा - ऐ कसौमा - १ ततः गाधिमा = अतः कुट्टकविधिना गुणेो गतसैौरमासाः । फलं गताधिमासाः ॥ इत्युपपन्नम् ॥४९-१०॥