पृष्ठम्:महासिद्धान्तः.djvu/292

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ सतलके महासिद्धान्ते མགེ་-འི་ལfའི་ཐེ - ཆ శిక్టికి ہ” =- छ+१, ३९छेकोपपत्तियुक्तया । अथ शे+विशे=चवि .’. विशे=चवि-शे । । अतः प्रथममनष्टमाचार्यानीतं विकलाशेषम्=विशे, भगणशेषं च = भशे । पृथमनष्टं स्थापितम् । अथ पूर्वसाधितेन समीकरणेन मशे,चवि = ग्रवि.दृकु+विशे इ.चवि = इ. चवेि इयेोयेॉमेन चवि(भशे+इ) = प्रक्.ि दृकु+इ.चवि+विशे चविी ( भशे+ इ ) इ. चविष्+विशे . . ਬਰਿ+ अत्र इचक्+िविशे यदि दृढकुदिनाल्प तदेदमपि प्रश्नालापेन विकलाशेषं भवितुमर्हति, तदा भगणशेषं च भशे+इ इदं भविष्यति । अतो यदि r इ.चवि+विशे=उद्दिष्टविकलाशेषम्=उावैशे तदा इ. चवि =उविशे-विशे विशे-विशे *. इ =** । अत उपपन्नम् । शेषबासना चा तिमुगमा । साधितोद्देिष्टविकलाशेषयोरन्तरं चक्रावेकलाभक्त यदि न शुध्यति तदा प्रश्नो दुष्ट इति स्फुटम्। ‘राश्यादेर्वकला दृढकुदिनगुणा: । इत्यादिभास्करप्रकारे कमलाकरोक्तः संशोधकेतश्चैतदनुरूप एवेति सुधीभिर्निपुणं विचिन्त्यम् ॥४३-४४॥ - । इदानीमन्य प्रश्न तदुत्तरं चाह। राश्र्यशकलाविकलायोगे दृष्ट विलिप्तिकांग्रे च । विकलाशेषातू खचरद्युचर्यां साध्यौं तथा तदुर्भौ ॥४५॥