पृष्ठम्:महासिद्धान्तः.djvu/286

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० सतिलके महासिद्धान्ते N. "Ni Wera yn a N ܢ कार्येः । तत्राप्यसंभवेऽपवर्त्तनाभावे शेषः शेषविधिः कार्येः । अधि । साहिताधिमासादौ प्रश्ने क-विधिः प्रथमविधिरन्यत्र · सर्वत्र ख-विधिरेव मुख्य इति ।। २३ ॥ इदानीमधिशेष दृष्टे कल्पगतसौरमासाद्यानयनमाह । । कल्पाधिमासनिचयो ग्राहो भाज्योऽर्कमासकाश्छेदः। अधिमासकशेषमृणक्षेपोऽतः कलगुणाँ साध्यौ ॥२४॥ फलमधिमासा याता गुणक: सौरा गता मासाः । तद्युतिदिवसाश्चान्द्रास्तत्कल्पद्युगणयोर्घातम् ॥२५॥ कल्पेन्दुदिनैर्विभजेलुब्ध युगणो भवेद्दशें । दिनकरदिनानुपातजशेषं यदि पृच्छकेनोक्तम् ॥२६॥ छेदोऽर्कदिनानि तदा फलमधिमासा गुणो रवेर्दिवसाः ॥ तेऽधिकमासदिनाढ्याश्चान्द्राः पृच्छातिथौ ततो द्युगणः ॥२७॥ रविदिवसैरिनमासाः साध्यास्तैरेव कल्पयातं च । अथवा चन्द्रदिनौघच्छेदाच्छीतांशुदिवसाः स्युः ॥२८॥ ते त्वधिमासादिनोनाः सौराः स्युः कल्पयातसिध्यर्थम् । । शशिदिवसा गन-भक्ताः शषास्तिथयो भवन्ति गताः॥२९॥ कल्पाधिमासनेिचयः पाठपाठेतकल्पाधिमाससमूहः। अर्कमासकाः कल्पसौरमासाः ।फलगुणेंौ लब्धिगुणौ । तत्कल्पद्युगणयोरिष्टचान्द्र‘दिनकल्पकुदिनसमूहयोः। दर्श दर्शान्तदिने। यदि सौरदिनानुपातजमधिशेषम् । तदा पूर्वविधौ कल्पार्कमासस्थाने कल्पसौरदिनानि हारः कल्प्यः । पृच्छातिथावभीष्टतियौं । अथवा कल्यार्कमासस्थाने कल्प। चन्द्रदिनहरादेव पूर्वविधिना यो गुणस्ते चन्द्रदिवसाः स्युः । गन-मत्ता। स्त्रिशद्भक्ताः । शेषं स्पष्टम् ।। अत्रोपपत्तिः ।। *तथाधमासावमाग्रकाभ्यां दिवसा रवीन्दृोः? इत्यादिमास्करप्रकारोपपत्या स्फुटा ॥ २४-२९ ॥ ۔