पृष्ठम्:महासिद्धान्तः.djvu/277

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* प्रश्श्रोत्तराध्यायः । २२१

  • क्षितिादनशशिदिनविवरं क्षयादिवसाः स्युस्ततस्तिथिविरापात्। येन समयेन भास्कर उदयं कुरुतेऽवमाग्रजः स भवेत् ॥५१॥ शशिदिवसालैराशिकतः स्यादवमादिक यस्मात्। तस्मात् साग्रैरवमै रहितस्तिथिसञ्चयो द्युगणः ॥९२॥ तिथ्यन्तजोऽवमाग्रेण विना स्याद्भास्करोदयजः । गततिथिसूर्योदययोरन्तरमवमाग्रकं यस्मात् ॥५३॥ । तस्मात् क्षयदिनसिद्ध्यै युताः क्रियन्ते गतास्तथयः ।

कहात् भूमिदिनात् सावनात् । चान्द्रश्चन्द्रदिवसः ॥ तिथि। विरामात् गततिथ्यन्तात् । अवमाग्रजोऽवमशेषोत्पन्नः कालः शशिदिता वसात् कल्पचन्द्रदिनमानात् । अवमादिकं सावयवमवमादिनमानम् । साग्रैरवमैः क्षयशेषसहितैः क्षयाहैः । तिथिसञ्चयश्चान्द्राहर्गणः । द्युगणः सावनाहर्गणः । अवमाग्रेण क्षयशेषेण विना केवलक्षयहैर्विराहतश्वान्द्रा। हर्गणः । अवमाद्यकं क्षयशेषम् । शेषं स्पष्टम् । अत्रोपपत्तिः ।। * तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशषम् ? इत्यादिभ्स्करप्रकारोपपत्त्य: स्फुटा ॥६०-६३॥ इदानी ग्रहसावनमानमाह । चन-घटिकमहोरात्रं तन्नाक्षत्रं यतो धिष्ण्यम् ॥ ५४ ॥ मवहानिलवेगवशात् पुनरुदयं याति वा निजस्थानम् । उदयात् पुनरुदयः स्यात् सावनदिवसेन भेषु नित्योऽसौ ॥५॥ भदिनं सूर्यादीनां निजगतिलिप्तासृभिः सहितम् । । सावनदिनं तु चित्रं स्फुटभुक्तेश्चश्चलत्वेन ॥ ९६ ॥ चन-घटिकं षष्टिघटिकात्मुकम् । तदहोरात्रं षष्टिघटिकात्मकं नाक्षत्रं नक्षत्रसम्बन्धि । यतो धिष्ण्यं नक्षत्रं प्रवहवायुगतिवशात् तेना ° शशिभूदिनविवरम. इति वि. पुस्तकप ठे छन्दोभङ्ग ।