पृष्ठम्:महासिद्धान्तः.djvu/257

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्श्रोत्तराध्यायः । २०१ । दर्शे माघकृष्णामायाम् । पूर्वसाधितोऽहर्गणः षड्भस्तिथिभिरूनेी जातेोदशें माघकृष्णामायामहगैणः=धोधीधधाधिघाः=९९४ ॥ अवशिष्टा अमान्तकालेिकाः प्रश्ना अननाहर्गणेन सिध्यन्तीति । कुजस्य दृढकृदिनानेि १५७७९१७५४२ पश्वगुणानेि ७८e५८७९° दृष्त्वा यदि प्रयुतमितेऽहर्गणे योज्यन्ते तर्हि जातोहर्गणेो ७८९०५-७१eभ्रगृवारे । इदानी विशेषमाह । ... \ – • a N w a Na सदृढ़ोऽयं शशिजदिने कीजे जतिधरिगचीरनीसधा । ध्रहरेभेधा लिप्ताः* सहजधुमदुसासिकेनीननाद्युगणः॥१३॥ स एवायं भृगुवारीयेोऽहर्गणः सदृढेो दृढकुदिनैयुतस्तदाऽयं ९४६८५०५२५२ बुधवारे जात: । चतुर्दशाध्यायस्य ( १३६ पृ० ) २८श्लेोके 'कढविकलोनोऽथवा महीजदिने' इति प्रश्नोत्तरेऽहर्गणः कुजवारे जतिधरिगचीरनीसेधाः =cerrest १४ अध्यायस्य २९ लेोकप्रभे यत्र भ्रष्हरस्तत्र धहरे प्रभे भधाः =४& कला भवन्ति ततो ग्रहो राश्यादिकः &||२६४&२७ । इति अस्यैवाध्यायस्य ७-श्लोकतिलके मया सर्वे प्रदर्शितम् । राश्याद्यक इतेि प्रश्ने ( द्रष्टव्येोऽग्रिमश्लोकः ) सहजधुमदुससिकिनीननाः =७८८७५८७७१००० द्युगणेो दृढकुदिनानि सन्तीति । अन्त्रोपपत्तिः । e YRĘ Rovio vezo.'« ovo o qSqA AATASAS qS SMSMASMSASLLLLLSLSSSSMSLLSMMSMMSMSSLSLS ze Rvsvog y. sa 8 ※ वि. पुस्तके सहजधुमधुससिकिनीनका ve evaYVovno o 1 इति प्रमाfärs: Tö: - ૨૬