पृष्ठम्:महासिद्धान्तः.djvu/251

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रश्नोत्तराध्यायः ॥ तत्रादौ साधारणप्रश्नेोत्तरार्थे वत्ति । ۔۔۔۔۔۔ शशिकुजयुल्यवसानाः प्रक्षाः सिध्यन्ति मध्यमाध्यायात् । प्रक्षेपकविधिना स्यान्मिलितद्युसदां पृथक्करणम् ॥ १ ॥ मूनायये (રૂ ኀፍጻጝ) १९श्लोकमारभ्य शशिकुजुयुत्यन्तं ܓܒܪ १७श्लोकपयेन्तं ये प्रश्नास्ते च मध्यमाध्यायात् सध्यांन्त। मालेतहुसदमेकीभूतग्रहाणांपृथक्करणंच प्रक्षेपकविधिना पाटीगणितेन स्यादिति । अत्रोपपत्तिः॥‘उद्देशकालापवदेव कार्यं योगान्तराद्यं ग्रहपर्येयाणाम' इत्यादिभास्करप्रकारोपपत्या स्फुटा,॥ १ ॥ इदानों ज्ञातग्रहादज्ञातग्रहानयनमाह अज्ञातग्रहभगणा ज्ञातस्येष्ठैर्हता भगणमानैः । ज्ञातस्य कल्पचकैर्भक्ता लब्धः खखेटः स्यात् ॥ २ ॥ अज्ञातग्रहभगणा अज्ञातग्रहस्य कल्रभगणाः । ज्ञातस्येटैभगणमानैर्भगणादिमानैः शेषं स्पष्टम् । अत्रोपपत्तिः । त्रैराशिकेन स्फुटा । ‘साध्यस्य चकैर्गुणितः प्रसिद्धो भक्तैः? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ २ ॥ इदानी ग्रहयोगान्तरादिसम्बन्धिप्रश्नोत्तरमाह । मक्षेदितं विधार्ने कार्य ग्रहकल्पभगणानाम्। व्ययराशेः कहभक्ताचेषं मविशोधयेदायान् ॥ ३ ॥ प्रश्ने यथायथा ग्रहणां योगान्तरार्थ तथातथा ग्रहकल्पभगणानां प्रभोदितं प्रश्नोत येगान्तरार्थ कार्यम्। योगादिकृते यदि व्ययराशिः क्षयराशिः शेोधनराशिरित्यर्थः । कल्पकुदिनाधिकस्तदा तस्र्गात् ।