पृष्ठम्:महासिद्धान्तः.djvu/239

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम । 43 - ཟའི་༡༦fའི་གཡེ་-ཨའི་གེ་ . १ - २दिगश ई-दिगाशे । अत उपपन्नम् ॥ ११९ ॥ इदानी विशषमाह । छायाग्राद्याम्योत्तररेखा कार्याऽथ तन्रयोः । तन्मागपरान्तमिह कल्प्या साधा. स्फुटा छाया ॥१३०॥ इत्यार्ये भटमहासिद्धान्ते पाठ्यध्यायः पञ्चदशः ॥१५॥ '. इष्टसमये यत्रष्टशङ्कश्छिायाग्रं दृष्र्ट तस्माच्छायाग्राद्याम्योतरा रेखा कार्यो । अथ तस्या रेखाया नरस्य शङ्केः शङ्कमूलस्य यल्लम्वरू' पमन्तरं तत्प्रागपरान्तरं पूर्वापरान्तरं भवति। स लम्बः पूर्वापरा भवतीत्यर्थः।। एवार्महात्र सा पूर्वीनीता छाया स्फुटा स्पष्टा दृग्गाणतैक्यरूपा कल्प्या । गणकेनेति शेषः । अत्रोपपत्तिः ।। क्षायाक्षेत्रदर्शनेन स्फुट ॥ १२० ॥ इति महार्यभटीयकृतेः स्फुटो बुध सुधाकरजस्तिलकोऽगमत्। fra S ra rN SA • * ' गणितकर्मविधौ पारिपूर्णतां सुजनमानमहंससुखाकरः ॥ इति सुधाकरडिवेदिकृते महार्यभटसिद्धान्ततिलके पाट्यध्यायः पञ्चदशः ॥ १९ ॥ ۔ ۔ - - ----- یحہ۔سی۔ٹی ویب جج؟ جمجبحیے-- جی۔ یہی س-ی۔ -----بہ ۔۔۔۔