पृष्ठम्:महासिद्धान्तः.djvu/236

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

će सतिलके महासिद्धान्ते आपाकिस्य चिते: सर्वोच्च्यं वावेधमिष्टिकाया उच्छ्त्यिा संमतं छब्धैं स्तराः स्युरिति । शर्षस्पष्टम्। अत्रोपपात्तः । त्रैराशिकेन स्फुद्य ॥११०॥ वाञ्छिताभत्तिघनकरान् देयद्रव्येण ताडितान् विभजेत्। मानोद्भवघनहस्तैलैब्धैर्द्रम्मै*र्भवेद्भित्तिः ॥ १११ ॥ इति चितिः । । यैर्धनहस्तैर्येद्देयद्रव्यं ते मानोद्भवघनहस्ताः । शेषं स्पष्टार्थम्॥ अत्रोपपत्तिः । त्रैराशिकेन स्फुटयः ॥ १११ ॥ इति चिातिव्यवहारः । । अथ क्रकचव्यवहारः । विस्तृतपिण्डाङ्गुलहातिरभिमतमार्गाऽऽहता भक्ता ॥ । षट्सप्तपञ्चभिरिदं खादिरदारोर्विदारफलम् ॥११२॥ श्रीपर्णीशाखादिषु कल्प्यो हारः शतत्रयं सार्धम् । #जम्बूवीजादिषु वाम्लीषु नखोनं शतचतुष्कम् ॥११३॥ सार्धे शतद्वयं स्याच्छेदः शालाम्रसरलेषु । । शाल्मल्यादी द्विशती हारो हरवर्धने देयः ॥११४॥ इति क्रकचः । अभिमतमार्गाऽऽहता दारुदारणपथैर्गुणता । श्रीपर्णशाखादिषु कठिनत्वेन सार्धशतत्रयवर्गाङ्गुलैरेको वर्गहस्तः कल्प्यः । जम्बूवीजादिषु नखोनं शतचतुष्कमशीत्यधिकशतत्रयम्। एतैर्वर्गाङ्गुलैस्तत्रैको वर्गहस्तः কতহেঃ | . مو

  • भजेद्भिक्तिः ३ति बि. पुस्तके शोधितपाठः प्रामादिकः । विदारणफलम् इति वि. पुस्तकपाठ छन्देभिङ्कः ।

जम्बूबीजकदम्बाम्लीषु । इति पाठान्तरम ।