पृष्ठम्:महासिद्धान्तः.djvu/235

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम । s इदानीं पाषाणकरज्ञानार्थं सूत्रं वृत्तम् । वृत्तत्रिभुजादिशिलाक्षेत्रफलं पिण्डताडितं हस्ताः । घनसंज्ञा नवगुणिताः पाषाणकरा हृताश्चतुर्भिः स्युः ॥१०७॥ पिण्डताडितं पिण्डेन गुणितम् । घनहस्ता नवगुणाश्चतुर्भिर्हृताः पाषाणहस्ताः स्युरिति परिभाषा ॥१०७॥ r इदानीं गोलघनफलज्ञानार्थ करणसूत्र वृतम्। कन्दुकपिण्डस्य घनो दलितः स्वाष्टादशांशसंयुक्तः । घन*हस्ताश्चेति गदितविधिना पाषाणहस्ताः स्युः ॥१०८॥ इति खातः । कन्दुकपिण्डस्य कन्दुकगेलव्यासस्य घनः । शर्ष स्पष्टार्थम्। अत्रोपपात्तः ।* घनीष्कृतव्यासदलं निजैकविशांशयुकू' इत्या ९३ - २२ - - ** × ६ - - ३१ २१ ३ x ७ ३ x ६ × ७ १८ x ७ दिभास्करावधिना स्फुटा । तत्र =는 स्वल्पान्तरातू। इतेि कल्पितमाचार्येण ॥ १०८ ॥ इति ख्वातव्यवहारः । । अथ चितव्यवहारः । आपाकक्षेत्रफलं तडितमौच्च्येनचितिघनकराः स्युः । भक्तास्त इष्टिकाया घनफलकेनेष्टिकास्ताः स्युः ॥१०९॥ आपाकक्षेत्रफल चिति-क्षेत्रफलम्। ते चितिघनकरा इष्टिकाया घनफलकेन भक्तास्ता इष्टिका इष्टिकापरििमतयः स्यु । अत्रोपपत्तिः । त्रैराशिकेन स्फुटाः ॥ १०९ ॥ इदानी विशषमाह । आपाकसमुच्छार्म भिक्युच्छुायं च कूपवेधं च । संभक्तमिटिकाया उच्छ्त्यिा स्युस्तिरा लब्धम् ॥११०॥. '

  • थनहस्तास्ते निगदितविधिना इति वि. पुस्तके पाठ: । - * करालब्धम इति वि. पुस्तके प्रामादिक: पाठ: ।