पृष्ठम्:महासिद्धान्तः.djvu/231

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम। શ૭૧ R R ager YS R R ’۔ '२८८. श ܠག༣tཊ་ཤརེ་ཀ་ བ་བས། གཟའ།།"--ཅན་ .་. འ་ - ( ཤ་-ས་ཅན།”) ། マとセ守 (N तथैव ज्या' = चा' -"– । अत उपपन्नं सर्वम् ॥९९-९६॥ इदानीं चापशराभ्यां व्यासज्ञानार्थ करणसूत्रम् । पश्वजिनै२४५श्धापकृतिं हन्यात् सागरगजाब्धिभि४-४वैिभजेत् ॥९७॥ लब्धाच्छरवर्गोनादद्विनिघ्रबाणोद्धृताद्वव्यासः ! स्पष्टम् । - अत्रोपपत्तिः।। *जीवार्धवर्गे शरभक्तयुक्ते ? इत्यादिभास्करप्रका ܟ ܟ जीरे -- ४ शर ۔ ۔۔د रंण व्यासः= ----- अथानन्तरात्तसूत्रण ४ ON R-ser R *とと T* दत्थापने

  • くく5IR - حس ها Ү” -+- Үх *

चा' - - * ४९ चा° - २८८श' +१९६श : ठयास: R gi f ४९ × ४ श Y R Y , X Rex च' - श २ ser:R -- R7, 25 R द -चार -शर - - - ४', 'च' - S2 २ों' - ' २ R x R Y - T ४९ x ४ दश af 一ー、 x 3RT - X RRI ک* *マ Y碳 R Հ% Կ ar शरे - Fr한 R ܦܡ マ -rraal =マ , अत्र हर स्वल्पान्तरात् እጇ -- X RR - X R& * ৭ Ys 5 = कल्पितं ततस्तारतम्येन *चा'? अस्य हरस्य ४६० स्थाने ४८४ कृत इत्युपपन्नं सर्वम् ॥९७॥ इदानीं व्यासशरजीवानामन्यतमज्ञानार्थं करणसूत्रं सार्धवृत्तम् । एवं व्यासाद्रिशराचतुर्घशरताडितात्पदं जीवा ॥९८॥'