पृष्ठम्:महासिद्धान्तः.djvu/230

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ ।। सतिलके महासिद्धान्ते ^. du. R - - ज्या२+*** (፳፮ २ - २ ३ * X * 4 VAR S. TI -- 5 २८८श*/६त्रि-२श - FTTR ܝܒܚܡ- ܡܡ -ܠ ニ 5河I +、(器 )

  • くと零I° २ त्रि

8 X 9: az - ܓܣܖ d VM IN wa a अत्र काष्ठकान्तगत सख्या सदा त्रयत७ाधका वदतऽल्पा । यतः परमाल्पं शरमानम् = ० । परमाधिक शरमानम=त्र, प्राचीनानां मते भक्तीति । सा संख्या मध्यममानेनाचार्येण तारतम्यातू R Rבי ی ۹۹ - ۹۹۹ مه ۹ S X = s इय गृहाता ततश्धापवगमानम्र ” ܟ ”- ܟ

  • R -- --marrvrye R २८८श’×९× १८

२८८शरे Y& =ज्य' + अत उपपन्नम् ॥ ९४ ॥ इदानीं जीवाशरचापानामन्यतमस्य ज्ञानार्थे करणसूत्रं वृत्तद्वयम् । जीवाकामुककृत्यो*र्विवराचेंवं नवाब्धिघात् ॥९५॥ कुञ्जरगजनेत्रहृताॉंल्लब्धं मूलं कलम्बः स्यात् । सायकवर्गेण हुर्तवंसुगजदर्सेर्नवाब्धिाभर्भत्तैः ॥९६॥ । हीनात् कार्मुकवगन्मूल यदसौ भवेजीवा। जीवाचापवर्गयोरन्तरान्नवाब्ध ४९ गुणितात् कुञ्जरगजनेत्र२८८ हृताद्यल्लब्धं तस्य मूलं कलम्बः शरः स्यात् । शेषं स्पष्टम् । २८८ श* Ÿ ቘ Al- t wa अत्रोपपतिः । पूर्वेसूत्रेण चा' =ज्या'+

  • विवरातू खेचरपयोधिघातू इति वि. पुस्तके पाठ: । *ां द्यन्मूलमसौ कलम्बः स्यात् इति वि. पुस्तके पाठः ।।