पृष्ठम्:महासिद्धान्तः.djvu/222

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतेिलके महासिद्धान्तै अन्तरके अन्तरे सिद्धे तयोर्यदधिक तस्मादल्पः कणों याम्याग्रगो न स्यात् । एवं वामाग्रगकर्णस्य च परमाल्पत्वं भूमि-दाक्षणभुजान्तरात् VM i ( । मुखवामभुजान्तराच्च ज्ञेयम् ॥ शेषं स्पष्टार्थम् ॥ अत्रेष्पपतिः। त्रिभुजे मुनद्वययोगस्तृतीयमुनादधको मुनान्तरं च तृतीयभुनादल्पमितिरेखागणितसिद्धान्तेन कर्णमानं तृतीयभुजं परिकल्प्य सुगमेन बोध्येति ॥ ७१-७३ ॥ Ny , - va a a इदानी श्रृङ्गाटकाकारचतुरस्त्र विशेषमाह । ~ शृङ्गाटकचतुरस्रे बाह्यः कर्णस्तु नो कल्प्यः । दक्षिणवाहोर्मुलाद्यद्धामभुजाग्रगं सूत्रम् ॥ ७४ ॥ कर्णः स्यात् स त्रिभुजे दक्षिणबाहुस्तदग्रकालम्बः । याम्यभुजाग्रश्रवणो वामभुजो वा तदग्रकाल्लम्बः ॥ ७९ ॥ शृंङ्गाटकचतुरखे श्र्ज्ञाटकाकारचतुर्भुजे बाह्यो बहिः कर्ण: पूर्ववोधिना न कल्प्यः ( क्षेत्रं द्रष्टव्यम् ) यतस्तत्र कागा+गाघा चा-का =दमु+भू> काघा=बाह्यकर्ण । -R ፵፪ བ། སྐུ་ बाह्यकणें दक्षिणबूहो - ޑަހަۈNsة 、BT मूलात् का-विन्दोवोमभुनामगं घा-विन्दुपयन्तं " यत् सूत्रं तत् स्यात् । । तत्र त्रिभुजे यो दक्षिणबाहुस्तदग्राद गा-विन्दो: काल्पत-का- घा-कर्णोपरि लम्बः कार्यः ॥ एवं याम्यभुजाग्रश्रवणी वामबाहुमूलात्आ-विन्दोर्दक्षिणभुजाग्रगा-विन्दूपरिगो यदा कर्ण इष्टः कल्पितस्तत्र त्रिभुजे वामभुजो य आधा-संज्ञस्तदग्राद घा-विन्दो: काल्पत-गाअ-कणेौपरि लम्बः कार्य इति सर्वे क्षेत्रदर्शनतः स्फुटम् ॥ ७४-७९ ॥ -