पृष्ठम्:महासिद्धान्तः.djvu/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* R 9 सतिलके'महासिद्धान्ते s * 'समपरिणाहस्यार्ध विष्कम्भार्धहतमव वृत्तफलम् । तन्निजमूलेन हर्त घनगोलफलं निरवशेषम्।' इति लघ्वार्यभटीयगणितपादीयसप्तमश्लोकस्थस्याज्ञानाच्च । एवं भास्करेणनिजग्रहगणितस्पष्टाधिकार-६५ श्लोकवासनाभाष्ये 'अतएवार्य · भटादिभिः सूक्ष्मत्वार्थ दृकाणोदयाः पठिता:? इति लेखे ‘आदि? शब्देन ? । अस्मिन् महासिद्धान्तेऽपि त्रिप्रश्नाधिकारस्य ३८-४१ श्लो न साधिता अतो भास्करतोऽपि प्राचीनोऽस्य महासिद्धान्तस्य कर्ताऽऽ र्यभट इति शङ्करबालकृष्णदीक्षितस्य मतं साधु प्रतिभाति । शरजीवाभ्यां चापक्षत्रफलं च विशेषरूपेण प्रायस्तथैव यथा च श्री श्रीधरत्रिशतिका ) श्रीधरानन्तरमेवायमार्यभट इति बहूनां मतम् । । श्रीधरस्य शङ्करबालकृष्णदीक्षितमते ७७९ शकासन्नकालः । मन्मते च श्रीधरस्य समयः ।। ९१३ शकः । अस्य महासिद्धान्तस्य प्रत्यध्यायसमाप्तौ * इति श्रीमदार्येभट X २व्या.वृफ । *धनफ=***=** । परन्तु स्वल्पान्तरात् ३व्या'_४ व्या' x ३×९ f=もPT. 西=ー=マ。 マ - ・ ۹۹ | ( व्य ؟== - १६/ ༢ VT = "(+\+-)= - स्वल्पान्तरात्। अतो घनफलम् =*"वृफ=वृफv/वृफ स्वल्पान्तरात् ।