पृष्ठम्:महासिद्धान्तः.djvu/219

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम । १३३ इदानीमखिलखिले क्षेत्रे आह । ۔ शुष्यति कविद्यदि दोरखिल भुजयोगखण्डकतः । शुद्धेश्*बाहोर्योगजखण्डे क्षेत्रे न तन्द्रवति ॥ ६४ ॥ , भुजयोगखण्डकतः सर्वेषां भुनानां योगार्धाद्यदि कधिदपि। दोर्भुनः शुध्यति । सर्वभुजयोगदर्ल यदि कस्माचिदपि मुनादधिक तदा क्षेत्रमखिलमदुष्ट समीचीनमित्यर्थः । योगखण्डे सर्वभुजयोगदले बाहोः कस्माचिदपि भुजादेव शुद्धे सति तत् क्षेत्रं न भवति तदुट्टै क्षेत्रमिति । अत्रोपपात्तिः । कल्प्यन्ते कस्मिन्नपि ऋजुभुजक्षेत्रे अ, 甲,可, घ, च, भुजाः । तदा * धृष्टोद्दिष्टमृजुभुजक्षेत्रं ?' इत्यादिभास्करोत्तेन रेखागणितेन वाऽखिले क्षेत्रे अ+क+ग+घ > च उभयोः च- योगेन अ+क+ग+घ+घ > २च, दलितेन.

                • >च अतेऽन्यथावे क्षेत्रं दुष्टं भवतीत्यर्धेत एव

सिध्यति । अत उपपन्नं सर्वम् ॥ ६४ ॥ इदानीमन्ये परिभाषे आह । घात्रीमुखयोगदलं कुर्यादभुजयोगखण्डक च तयोः । दीर्घकमायामृतरूयं विस्तृतिसंज्ञं भवेदन्यत् ॥६९॥ धात्रीमुखयोगदर्ल भूमुखवेर्योमार्धम। भुगयोगखण्डको भुजयोयोगार्धम् । तयोर्मध्ये दीर्घकमधकमायामसंज्ञमन्यदल्षं च विस्तूतिसंज्ञं भवेदिति ॥६९॥ - इदानीं स्थूलं त्रिभुजफलानयनमाह । त्रिभुज वदनं शून्यं १भुजयोगस्यार्धमुर्वेिका ਰਿ | । विस्तृत्यायामद्दतिः क्षेत्रफलं प्रस्फुटं भवति ॥६६॥ , भुजयोगार्धमुर्विका दलिता इति वि. पुस्तके प्रामादिकः पाठः । * बुर्दे बाहो शेष ख वा क्षेत्र न तद्भवति इति वि. पुस्तके पाठ: ।