पृष्ठम्:महासिद्धान्तः.djvu/218

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*気マ सतिलके महासिद्धान्ते इदानीमन्यत् करणसूत्रं वृत्तम् । औच्च्यकुमानैक्यकृतेः कुपानवर्गेण रहितायाः । *मूलं विदितींच्योनं विदितच्यादर्धमौच्च्यं स्याद्॥६२॥ अत्र वृक्षाद्युच्छूितेरुडीनमानरहिता शषमौच्यं वा विदितौच्यं कल्पितमाचार्यण । तदौच्यं कुमान च यदनयोरैक्यस्य योगस्य कृतियी तस्याः कुमानवगैरहिताया मूर्ल विदितौच्येनोनमर्ध च तदा विदितीच्यादैौच्यमुडुीनमानं स्यात् । अत्रोपपतिः। अत्र विदितौच्यं = विउ = वृउ-उड़ी, तथा प्रभानुसारेण वृउ+कुमा = उड़ी+कर्ण।

  • वृउ-उड़ी+कुमा = क = विऔ+कुमा। कर्णकुमानवर्गन्तरमूलस्=वृउ+उ ।

विदितौच्च्यम्= वृउ- उ। * दृश्योरन्तरमर्धितं वोड़ीनमानं स्यादिति ॥ ६२ ॥ इदानी चतुर्भुजक्षेत्रे मुखादिपरिभाषा आह । ‘विाहुषु चतुर्षे कश्चिहोर्वदनं वामदक्षिणीं बाहू । बदनाभिमुखभुजो भूर्नियमाभावोनियापकाभावात् ॥६३॥ चतुर्भुजक्षेत्रे चतुर्षु बाहुषु भुजेषु कश्चिद्देोर्वाहुर्वदनं मुखसंज्ञं कल्प्यप। तस्मान्मुखद्वामदक्षिणी बहू बाहू एव ज्ञेयौ। बदनाभिमुखभुजो मुखसंमुखस्यो बाहुश्च भूभूमर्जेयेति । । एवं चतुर्भुजक्षेत्रे नियामकाभावात्मुखादिसंज्ञानां नियमाभावात् कश्चिदपि भुजो मुखाद्यन्यतमसंज्ञो भवितुमर्हतंीत्यर्थः ॥ ६३ ॥ • मूल विदितौच्वानां किदितैच्याच्छेषमैच्य त्यात इति वि. पुस्तके पाठः।।

  • वाहुषु चतुर्ष कावट्रोभूत्तौ वामदाक्षणी बाहू।

वदनं क्षितिसम्मुखमिह नियमाभावे नियामकाभावात् ॥ इति वि. पुस्तके