पृष्ठम्:महासिद्धान्तः.djvu/213

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितर ।। ზზ\3 अनिर्भराणां युगपहिमुक्तौ। शर्ष स्पष्टम।'भजेच्छिदोऽशैरथतैर्विमिश्रे: इत्यादिभास्करोक्तमतदनुरूपमेव ॥४३॥ इदानीमन्यत् करणसूत्रं साधैवृत्तम् । क्रयविक्रयावित्ताभ्यामितरेतरभाण्डके हन्यात्। अनयोर्यो बहुराशिस्तेन भजेन्मिश्रवित्तघ्रम् ॥४४॥ इतरं राशिवियोग स्यातां ते मूल-दृद्धिधने। यत्र ध धनेन भा भाण्डानि क्रीतानि, ध२ धनेन च भा२ भण्डानेि विक्रीतानेि, लब्ध मिश्रधनम्-मेि, तदा मूललाभज्ञानार्थ घ९ क्रयधनै भा२ भाण्डकेन, ध२ विक्रयधर्ने मा९ माण्डकेन हन्यात् । एवमेतरेतरभाण्डके क्रयविक्रयधनाभ्यां गणको हन्यात् । अनयोर्यों बहुराशिरधिकगुणनफल तेनेतरमल्पगुणनफल मिश्रधनगुणित मजेत् फलं च राशिवियोगं मिश्रधनराशेः शेध्यं तदा क्रमातू ते मूल-वृद्धिघने मूललाभधने स्यातम्। अत्रोपपतिः । प्रश्चानुसारेण A _३ O و آ8۔ । क्रय:=क्र=, विक्रयः=वि= । ततः पूर्ववत् - क्र. मि भा, × मि '. भा.२ भा१ × ध२ xमि मूलघनम् = F ध, 'घ, * मा, xघ, । एतन्मिश्रधनाच्छोधितं लाभः स्यात् । ।

  • ",- *Is

अतः भाexध> माxध । अनेन सर्वमुपपन्नम् ॥४४॥ इदानीमेकद्विव्यादिभेदेषु र्करणसूत्रै सार्धवृत्तम् । रूपाद्रूपचयस्थान् व्यस्तान् विभजेत् क्रमस्थितैरङ्गैः ॥४५॥ पूर्वफलेन निहन्यादुष्परेि ततोन्यं ततोऽन्यलब्धेन । एवं भवन्ति भेदा एकद्वित्र्यादिसंख्यानाम् ॥४६॥ - इति मिश्रकः । अथ लाभस्थाने क्र> वि, अतः