पृष्ठम्:महासिद्धान्तः.djvu/211

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम । {AA अत्रोपपत्तिः । प्रश्नानुसारेण क. मूध -G --= मूध+छा=म ..'. क्र. मूध=त्रि, मि । ततः वि. मि bg f 9A 拓 व, 牙= वि. मि मृध =*?-=વિ.lા૨૧ા इदानीमन्यत् सूत्रमाह । हारसमत्वं कृत्वा *विसृज्य हारांस्तदंशयोगेन। विभजेन्मिश्रघ्नांशान्, प्रक्षेपा लब्धतुल्याः स्युः ॥३६॥ यत्र=र्क, गै, ई, अंशा धनानि, तत्र समच्छेदेन ये नवीना अंशास्तेषां येगिसमेन मिश्रधनेन यदि क्रमेण नवीना अंशा एव पृथक् पृथक् धनानि तदा मिश्रधनेन किम् । लब्धतुल्याः प्रक्षेपकाः स्युरिति । *प्रक्षेपका मिश्रहता विभक्ताः? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥३६॥ । इदानीमन्यत् करणसूत्रं सार्धवृत्तम् । भागम्रानि धनाने स्वीपैः पण्यैर्हतानि संस्थाप्य । अविनष्टानि निहन्यात् तानि च भागांश्च मिश्रवित्तेन ॥३७॥ अविनष्ठैक्येन भजेत् क्रमशः स्युमूल्यपण्प्लानि ܢ ܐ अविनष्टाने पृथक्स्थानि । शेषं स्पष्टार्थेम् ।। *पण्यैः स्वमू ल्यानि भजेतू स्वभागैहैत्वा? इत्यादिमास्करोत्तमेतदनुरूपमेव ॥३७॥ इदानीं सुवर्णगणिते करणसूत्र सार्धवृत्तम् तोलनवर्णबधैक्ये तोलनयुतिभाजिते फलं वर्ण: ॥३८॥ एर्व वाञ्छिततोलनभक्तै वर्णो भवेदथवा । वार्जिछतवणेंन होते प्रमाणमथवा सुवर्णस्य ॥३९॥ * विमृश्य इति वि. पुस्तके प्रामादिकः पाठः ।। ubha