पृष्ठम्:महासिद्धान्तः.djvu/210

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፲ዒዪ सतेिलके महासिद्धान्ते ... ', r is +3.3 - \ . - \ लब्ध' मः -1----t--F ༢ -H་ ་ । · एतॆषु मासंषु फलयोगसमा वृद्धिरत एकरिमन् मासे वृद्धिः= अत उपपक्षं मच्छेोधितं सत्रं तच्च भृशं विचार्ये सुधीभिरिति ॥३३॥ इदानीमन्यत् करणसूत्रम् क्रयविक्रयविश्लेषी विक्रयसंज्ञश्व मिश्रवितन्त्री। क्रयमानेन विभक्तौ क्रमशः स्तोः लाभमूलधने ॥३४॥ । यत्र क्रयो विक्रयो विक्रयेण सलार्भ मूलधनं प्राप्तं तदिति त्रयं व्यक्तं तत्र क्रयविक्रययोरन्तरं विक्रयश्च सेलाभं मूलधनं मिश्रधनं यत् तेन निम्नी क्रयेण विभक्तौ क्रमशेो लाभमूलधने स्तः। NA N sa अत्रापपात्तेः । कल्प्यते मूलधनम्=मू, लाभधनम्=ला, तदा va क्र- मू प्रश्नानुसारेण. हुँ-=मू+ला=मेि .. ਕੇ, मू+वि. ला=वि. R. tê वि. मि - m O o RA 环 ततेो लाभः=मि - म=मि-""= ( ) अतो लाभt=f (–) मूलधनमू– अत उपपन्नम् ॥३४॥ इदानीमन्यत् करणसूत्रं वृत्तम् ॥ विक्रयमिश्रधनबधे मूलधनासे क्रया भवति। मृलघनकूयाघाते मिश्रहुते विक्रयो लब्धम् ॥३५॥ स्पष्टाथम् ।