पृष्ठम्:महासिद्धान्तः.djvu/209

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम। ኟ“ጻቑ । प्रमाणफलानां ये बधासैभौजितास्ते। शर्ष स्पष्टार्थम् । 'अथ प्रमागैगुंणताः स्वकाला व्यतीतकालक्षफलोद्धृताते' इत्यादिभास्करोत्तमेवदनुरूपमेव ॥३३॥ गतकालमूलफलहतियुर्ति भजेन्मूलफलबधैकेयन । मासा हारे मूलैक्यहृते प्रतिमासिकी वृद्धिः ॥३३॥ (गतकालमूलफलहतियुर्ति भजेन्मूलफलधनैक्येन । मासास्तव्हिते फलयोगे प्रतिमासिकी दृद्धिः ॥) गतकालस्य मूलधनस्यहतिस्तथा गतकालस्य फलस्य च हतः। एवै प्रक्षे याः सर्वी हतयस्तासा युर्ति योर्गमूलधनानां तत्सम्बन्धिफलाना .. च यदैक्यं तेन भजेत् तदा मासाः स्युः । फलयोगे फलानां योगे तद्विह्येत तैर्मासैभैक्ते प्रतिमासिकी वृद्धि स्यात्। अत्रोपपत्तिः । ग ग २, ग्, इति गतकालाः । मू, मू२, । मूर मूलधनानि। फ६, फ२ फ३ क्रमेण फलानि। तदा क्रमेण मिश्र- घनानि। मू९+फ९ मूर + t + "; एतानेि उद्दिष्टस्वस्वगतकालेषु लभ्याने। तत्र सर्वमिश्रधनानेि एकस्मिन्नव समये दातव्यानि यथेोत्तमर्णाधमर्णयोर्न हानिः। अथ रूपमितस्य मिश्रधनस्यैकस्मिन् मासे कलान्तरं ग-मितं कल्प्यते तदा वैराशिकेन मिश्रधनानां स्वस्वगतकालेषु कलान्तराणि ग.ग (मू५+फ१), ग.ग२( मू२+फ२ ) ग.ग६( मूs + फ, ) एषां योगसमं कलान्तरमुक्तमर्णेन लभ्यम् । तेषां येोगः ॥ -Y * - | +ՊՀ.Գis +ՊՀ.Գ. - ) ! अतोऽनुपातः। ग-तुल्यकलान्तरे रूपतुल्यं मिश्रधर्न तदाधुनाa A a N. p. a. p ܠܗ ܐܶ} নানল योगेन किम्। जातमेकस्मिन् मासे मिश्रधनम्। तत् स्वमिश्रधनभक्तं 隱 *Rථ