पृष्ठम्:महासिद्धान्तः.djvu/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सतिलके महासिद्धान्ते घर्न लब्धघर्न च घनपदतो घनाख्यपदात् जह्यात्। एवं तन्मूलै भेवेत्। पुनस्तन्मूलं भाज्याधो भाज्यसंज्ञकपदस्याधो निधाय सँस्थाप्य प्राग्वाद्वधिः कार्येः । पुनस्तन्मूलवर्गेण त्रिगुणन तद्भाज्यं भजेदित्यादिविधिः कार्य इति । 'आद्य घनस्थानमथाघने द्वे' इत्यादिभास्करोत्तमेतदनुरू। पमव ॥८-९॥ - - इदानीं शून्यसङ्कलितादैौ करणसूत्रं वृत्तम् । शून्ययुतो राशिः स्यादविकृत एवापकर्षणे तद्वत् ॥१०॥ गुणकारभागहारवगीदी खस्य खं भवति । अविकृते विकाररहितो यथास्थित एव। अपकर्षणे शेधने च। शेषं स्पष्टम् ॥१०॥ · y इदानी भिन्नेषु सवर्णनमाह । रूपच्छेदनघाते कुर्यादंशं यथोदितं स्वमृणम् ॥११॥ ऊर्ध्वच्छेद इन्यादधरहरेण त्वनष्टेन। स्वांशयुतोनेनाधो हरेण सन्ताडयेदुपरिश्र* गांशम् ॥१२॥ * छिन्द्यादंशानां बधमत्राहत्या छिदां प्रभागविधौ । रूपच्छेदनघाते रूपच्छेदयेघौते यथोदितं स्वं वा ऋणर्मर्श कुर्यात् ।। *छेदघ्नरूपेषु लवा धनर्णम् ? इति भास्करोत्तमेतदनुरूपम् । अधरहेरेण तलस्थहारेण तु अनष्टन अनष्टीभूतेन हरेण स्वांशयुतोनेन उपरिगांशमुपरिष्ठर्मर्श सन्ताडयेत्। तलस्थहारेण हरै निहन्यात् इति भास्करोत्तमेतदनुरूपम । अत्र प्रभागविधौ प्रभागजाती चांशानां बर्ध छिदामाहत्या हराणा बधन छिन्द्यान्द्रनेदितेि।'लवा लवन्नाश्व हरा हरम्रा' इत्यादिभांस्करोत्तमेतदनुरूपमेव ॥११-१२॥

  • दुपरि भागम इति वि. पुस्तके पाठ: । ग अच्छेदनैकच्छिद्घातोंशानां छिदां प्रभागविधी इति वि. पुस्तके पाठ: ।