पृष्ठम्:महासिद्धान्तः.djvu/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e सतिलके महासिद्धान्ते एवं यदि अ = ९ल+शे, तदा अ'=(९ ल+शे)' =- ९ल९+शे' . अत्र नवतष्टे वामपक्षे तदेव शेषं यच्च नवतष्टे श' अत्र देशेषं स्यात् । अनेन वर्गघनादिसंशेोधनप्रकार उपपद्यते । एवं यदि अ = ९ ल+श, तथा V`अ = मू। शेषं च शे, तदा अ = ९ ल+शे = मू'+शे = (९ ल९+शे२ )'+शे, ( यदि मू=९ ल१+शे२ ) अत्रापि नवतप्टे वामपक्षशेषम् = शे, तच नवतष्ठदक्षिणपक्ष स्य शे+शे, अस्य नवतष्टस्य शेषसममिति । एतेन वर्गमूलघनमूलादिसंशोधनप्रकार उपपद्यते । अर्य गुणमादिसंशोधनविधिश्ध संप्रत्युपलब्धसंस्कृतज्र्यौति VA W ܗܝ षग्रन्थेषु नोपलभ्यते । अत्र पाताधिकारे १४ श्लेोके वृद्धार्यभटेोत्तमेव मया विस्तृतमिति लेखेन वृद्धार्यभटेन यदि दशमीतिकापादकारो गृह्मते तदाऽयमार्यभटे वृद्धार्यभटात् नवीनः ।।' लष्वार्यभटीये यत्र दशगीतिकापादेी वर्तते तत्र यथा संख्याद्योतकसङ्केतोऽहर्गणानयनं, व्यासात् परिध्यानयनं च तथा नास्मिन् महासिद्धान्ते । भास्करेण खगोलाध्याये लष्वार्यभटीये व्यासपरिधिसम्बन्धी गणितपादस्य ११ श्लोकेन

  • चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् । । अयुतद्वयविष्फम्भस्यासन्नो वृत्तपरिणाहः ॥' ,