पृष्ठम्:महासिद्धान्तः.djvu/193

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायंः । 39 तद्धांशकलाविकलायुतिरिभधुदिने तता विलिसाग्रम्। म्लखमुनिमुञ्चमहननुना अवमाग्रं तान् वद युगणस्रेटान् ॥३२ धिगुणो नवगुणः । यगुणेी रूपगुणः । जगुणोऽष्टगुणः । इष्टप्रहराशिभागकलाविकलाङ्युतिः = तताः=६६ ॥विलिसाग्रं विकलाशिषं च भ्लखमुनिमुचमहननुनाः=६६२५०६६६«ee०॥शेर्ष स्पष्टम॥६१-६१॥ ईदानीमन्य प्रश्नमाह। घनञ्जंलमठगिसिननधाऽधिकमासा भानुमासजाग्रयुताः । यस्मिन् द्युगणे वदं तं तानधिमासांश्च कुट्टकावत् ॥३३॥ घनजलमठगिसिननंधाः=४० ८ ३५२३७००९ ॥ थस्मिन्नहर्गणे तं द्युगणं तान् गताधिमासांश्च वद् । शर्ष स्पष्टम । अत्रापि प्रयुतसमेोऽहर्गणः सिध्यति ॥ ३३ ॥ - इदानीमन्य प्रश्नमाह । रीवदिनहरजाधिकमासाम्राधिकमाससेयुतिर्यत्र । मगिलिनिखि+लिस्मकुनिनिधितुल्या कीदृग् दिवागणस्तत्र ॥३४॥ रविदिनहरण सौरदिनहारेणोत्पन्ना अधिकमासशेषाधिकमाससं' धुतः प्रगिलिनिखिलिस्मकुनिनिधिः=१२३३०.२३७९१० ०९ ।। । अत्रापि प्रयुतसमोऽहर्गणः ॥ ३४ ॥ , इदाभीमन्य प्रश्नमाह। कदसंहिततिधिधरामाद्दधुणाऽवमशेषसंयुक्ताः । . . क्षयादिवसा यदद्युगणे तं वद गणकाविमौघं चं ॥३५॥ . e. -ா

  • बि. पुस्तके शोधितपाठ रीज्यदिने । + वि. पुस्तके लिखि इति प्रामादिक: पाठ: ।

6.