पृष्ठम्:महासिद्धान्तः.djvu/190

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सतिलके महासिद्धान्ते प्रगिलेिनखिलिस्मनुननूना:=१२३६०२३७६००० • । तंत्र त्यान् तत्र स्थितान् । शेषं स्पष्टम् । प्रश्नोत्तराध्यायस्य ११-श्लोके स्वयमेवाचार्येण प्रयुतमितोऽहगैणः १०००००० पैठितः । अयं च सोमवारे जातस्तत्रत्या गताधेिमासाः=१००९ । गताब्धान्दाहाश्ध=१०१६८९६ पठितास्तत्रैवाचार्येण ዘኝ oll इदानीमन्यं प्रभमाहं । पढसॊज़्ततेध्रुघपनननिनूा त्रावपात्रं स्यात्। चन्द्रदिने तत्रल्यानवमाकोहगेणान् कथय ॥२१॥ पढसीजतितेधधपनननिनाः = १४७८१६९९१००००० ॥ अवमाग्रं क्षयाहशेषम्। तत्रत्यान् तत्र स्थितान् । अवमार्काहर्गणान् क्षयाहसूर्याहर्गणान् । प्रश्नोत्तराध्यायस्य ९-११ श्लोकेषु अहगणः = १००००००| क्षयाहा:=१६८९६ । इत्यादय आचर्येण स्वयमेव पाठिंताः ॥२१॥ | इदानीमन्र्य प्रभमाह । भानार्मण्डलशेष *प्रगधितजसिमाघतामुनिना l यत्र दिने तत्रत्यं दिननिचयं वेधसो द्युगतम् ॥२२॥ भानोर्मण्डछशेषं सूर्यस्य भगणशेषम् । प्रगधितसिमाघितानुनिनाः = १२६९६८७६४६०० ° । दिननिचयमहर्गणम वेधसेो ब्रह्मणः । युगतं दिनगतं कल्पगतमित्यर्थः । अत्रापि प्रयतसमेऽहणे सर्व घटते ॥ ९२ ॥ इदानीमन्यं प्रश्भमाह | शशिराश्यग्रं कठिततिघतिनतिगहनोनना शशाङ्कादने। यस्मिन् तस्मिन् यातान् वद शशिभगणान् तथा द्युगतम्॥२३॥ ♚ प्रगधातीजसामभर्तनाननेः इति.वि. पुस्तक्र. पाठ: ॥