पृष्ठम्:महासिद्धान्तः.djvu/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयवर्णनम । १७ r - N. N. N. a. ܗ ܐ . ܓ एवं नवतष्टभाजकलब्ध्योः शेषे विज्ञाय तयोर्घोते पुनस्तथैव शेषं ज्ञेयम् । तच्च भजनागतावशेषयुक्तं योगे च तथैव शेषं ज्ञेयम् । तच्च यदि भाज्यशेषसर्म तदा लब्धिः शुद्धा ज्ञेया । उद्दिष्टसंख्यायाः शेषवर्गे यच्छेषं तेन समं वर्गे चेच्छेषं तदा वर्गः शुद्धः I ܂ ܕܝ ܨܡ N. Meha شيكد ܪܓܗܝ गुशेषवगे!वगुलाबशपशयूक्तस्मू यांग जयच्या तेन समं यदि निर्दिष्टसंख्याशिषं तदा वर्गमूलं शुद्धं ज्ञेयम् । निर्दिष्टसंख्यायाः शेषघनः कार्येः । तस्मिन् घने यच्छेषं तत् प्रथमानीतसंख्याघंनशेषसमं तदा ऽश्नः शुद्धो ज्ञेयः । घनमूलशेषघनो घनमूलावशेषशेषयुक्तः। अस्मिन् योगे यच्छेषं तेन समं चेदुद्दिष्टसंख्याशेषं तदा घनमूलं शुद्धं विज्ञेयमिति । नवभक्तसंख्यायाः शेषं नवभक्त-सख्यास्थानाङ्कयेोगस्य शेषसमं भवंतीति बीजगणितेन प्रसिद्धत्वादत्र वासनाऽतिसुगमा । यथा, यदि སུ་དང་ e, ल१+शे ܘ ܒܲܗ ल२+श२ तदा गुxगु५ = गुफ =९ ल+शे३ = ८१ ल १ल२+ ९ (ल,शे.+ल.शे, ) +शे,शे, वामपक्षे नवतप्टे शे। इदं तु शेशे एतेन नवतष्टेन समम् । एवं यदि भी = ९ ल१+शे ९ ॥ हा = ९ উঠ**হী,২১ ल = ९ ल३+शे । तदा भागाहारविधिना, मा = हा.ल+श वा ९ ल·+शे । = (९ ल३+श३)(ट्ल +शे,)+शे वामपक्षे नवतप्टे शे, तच नवतष्टदक्षिणपक्षत्य शे,शे+शे अस्य नवतप्टस्य शषण समम्।