पृष्ठम्:महासिद्धान्तः.djvu/189

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः । 魏33 खगस्तस्माद्दिननिचयमहर्गणं वेधसो ब्रह्मणे द्युगतं दिनगतं वर्षीद्यमिति वद् । रविचन्द्रयोर्विवरभगणा भगणान्तरम्। रणतलिमसेिगाः =२१६३९७३ । इमौ रावचन्द्रौ पृथक् कथय ॥१६॥ इदानीमन्यान् प्रश्नानाह । शशिकुजमण्डलयोगी बलिकटुपडुन्गाः प्रचक्ष्व पृथगेतौ। एतेऽर्केन्दुकुञ्जानां युतिभगणा वद तदा गुरुं तांश्च ॥१७॥ बाळेकटुपडुलाः=३३१११३३ । गुरुं बृहस्पतिम् । तांश्च रविचन्द्रभैौमांश्च ॥१७॥ इदानीमन्र्य प्रश्नमाह । चगुर्ण चन्द्र भादिकमर्केण युर्त विशीध्य जहतकुजात । शेषं सेष्ठं बीष्टं वेज्योऽभीष्ट्रस्य कथय चक्राणि ॥१८॥ ' पंगुर्ण षड्गुणम् । जहतादष्टगुणात् कुनात्। सप्ष्टमिष्टग्रहेण सहितम्। वीष्टमिष्टग्रेहण रहितं वा ईज्यो बृहस्पतिभेवतीति । अभीष्टस्येष्ठग्रहस्य शेषं स्पष्टम् ॥१८॥ इदानीमन्य प्रश्नमाह। रविमासहरादधिमासार्म घनजगमखीगतिननीना। इष्टं भूमिजदिवसे दर्शे द्युगणस्तदा कीदृक् ॥१९॥ रविमासहरात् सौरमासभक्तात् । अधिमासाग्रमधिमासशे। पम् । घनजगमखीगतिननीनाः=४०८३९२.३६००० । । प्रश्नेोत्तराध्यायस्य १२ श्लेके दशें कुजवारेऽहगैण: १९९९९४ इत्याचार्येण स्वयमेव पठितः ॥ १९ ॥ . . . इदानीमन्यं प्रभमाह । । इनदिनहारादधिमासाग्रं प्रगिलिनखिलिस्मनुननूना । , , विशुदवसे कल्पगताधिभामचन्द्रान् चदाशु तत्रत्यान।९० ॥