पृष्ठम्:महासिद्धान्तः.djvu/188

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ सतिलके महासिद्धान्ते समभूभित्त्याद्याश्रयगतस्य समभूमौ भित्तिबाह्यादौ स्थापितस्य । नरभाज्ञानाद्ह्रादशाङ्गुलशङ्कुच्छायाज्ञानात् । भांद्वादशाङ्गुलशङ्कुच्छायाम् ॥११॥ एते पाटीगणितप्रभाः । अथ भुवनकोशप्रभाः । को भूगोलो व्यासः कियान् भखगकक्षिकाक्रम कीडक् । केन धृता किंरूपा पृथ्वीपाताललोकाः के ॥१२॥ की इक् मेरुः कास्ते द्वीपसमुद्रक्रमः कीदृक । *वर्षविभागो जम्बूद्वीपे कीदृक् कुलाचलाः केऽत्र ॥१३॥ किं मानं मेदिन्या भ्रमति भचक्र कथ कुत्र। के लोकाः स्वर्गाद्या निगद्यतां कुत्र ते सन्ति ॥१४॥ इति भुवनकोशमश्नाः । मखगकक्षिकाक्रमो नक्षत्रग्रहाणां कक्षासु उध्वधिरक्रमः । अन्यत् सर्वस्फुटम्।। सूर्यसिद्धान्तगोळाध्याये प्रभा विलोक्याः॥१२-१४॥ इति भुवनकोशप्रक्षाः । इदानीं ग्रहगणित प्रभाः । कल्पायो दिननिचयो हरिहरिनरहरिमितो यत्र । तत्रत्यान्यधिमासाबमानि वद कल्पयातं च ॥१९॥ । कल्पादितो दिननिचयोऽहर्गणो यत्रयस्मिन् दिने हरिहरिनरहरिमितः=८२८२०२८२ । तदा तत्रत्यानि तत्र स्थितानि अधिमासावमानि कल्पयातं कस्पगतं बर्षाद्यं च वद ዘየኅሀ इदानीमन्यान् प्रश्नानाह । साग्रसचक्रद्युच्चराद्द दिननिवर्ये च वेधसो युगतम् । रविशशिाश्वयोगभगणा रणतालिमसिगा इमौ पृथक् कथय ॥१६॥ साम्रो विकलाशेषसहितः। सचको भगणसहितो यो युचर • कुंभविभागो इति वि. पुस्तके पाठ:।