पृष्ठम्:महासिद्धान्तः.djvu/180

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ सतिलके महासिद्धान्ते व्यस्तायनसंस्कृतपाते भाघेनाधिके राशिषट्कादूनेऽधिके चक्रमेण दोज्योंत्थफलांशैहींना आढ्या युक्ताश्ध तदा शीतांशोधन्द्रस्य ते पदविरामा भवन्तीति । अत्रोपपत्तिः । व्यस्तायनसंस्कृताः पदविरामा रवेः पदानि येषु प्रथमं पदं रविक्रान्तेः परमत्वादाद्यी रव्ययनसन्धिः । द्वितीय पदं रविक्रान्तेरभावाद द्वितीयो गोलसन्धिः । तृतीर्य रविक्रान्तेः परमत्वाद द्वितीयोऽयनसन्धिः । चतुर्थ रविक्रान्तेरभावादाद्यो रविगेोलसन्धिरिति प्रसिद्धं ध्येयम् । अथ चन्द्रस्य पदज्ञानार्थ वा गोलायनसन्धिज्ञानार्थ ' अयनांशोनितपाताहो:कोटिज्ये लघुज्यकोत्थे ये ' इत्यादिमास्करप्रकारेण रविचन्द्रसन्ध्योरन्तर्राशा वा तयोः पदान्तराशाः साध्यन्ते। अत्राचार्येण दोज्र्या कोटिज्या च ३४३८ व्यासार्धे साधिताऽतस्ताभ्यां लघुव्यासार्धे खार्कमिते A SM ፃቕge दोज्याँ R o दोज्य 霍二蚤 दज्या နျr နျa ༥་༠ W १ी ३० कंजय २० कंजय कोटिज्या- àvae. T va मास्करप्रकार उत्थापनन RR se x Ro Ұ х Ч\93 -- ৩ কোেত আ১K ২০ Bፍ Ÿ+ १२x ५७३ ं १२३ x २०दोज्या x १२x ५७३ s W XVIR ३६२ × १२ × ५७३+७ कोज्याx २० Ra x Re it à tisti ३६ २× १२ × ५७३ + ३०कोज्या x ७ s दोज्यो ३६२ × १२ x ५७३ - २० कोज्या x ७ ግ % 8 x 3 • X a Yr3 x ro X R पदान्तरम=