पृष्ठम्:महासिद्धान्तः.djvu/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&& सतिलके महासिद्धान्ते o-fistrial ४१-४३-भूलेंौकादसंस्थितिः । ४४-भूवायुस्थितिः । अम्बुदादिस्थितिः । । । ४९-४६-प्रवहस्थितिः । तपोलोकादिस्थितिः । ससदशे ग्रहगणिते१-६२-गोलीयप्रश्नानामुत्तराणि ॥ अष्टादशे कुट्टकाधिकारे१-२०-कुट्टकाविधयः । २१-६ ६-कुट्टकसंबन्धिप्रश्नोत्तराणि । -गुणनफल-लब्धि-वर्ग-वर्गमूल-घन-घनमूलसंशेो- هوا - ها ۹ | धनविधिः । यथा संप्रति नवतष्टतो गुणनफले संशोध्यते तथैवात्र प्रकारान्तरेण गुणन-भजनादीनां संशोधनविधिः । . । अत्रोपपत्त्या नवतक्षणस्यैवं विधिः । यस्याः संख्याया नवभक्ते किं शेषामित्यपेक्षितं तस्याः संख्यायाः स्थानाङ्कानां योगः कार्येः । योगसंख्यायाः स्थानाङ्कानां पुनर्योगः कार्येः । अत्रापि पुनः स्थानाङ्कानां येोगः “ कर्त्तव्यः । एवं तावत् कर्म कार्यै यावद्योगसंख्यायामेकं स्थानं भवेत् । तदैतदेकस्थानाङ्कसमं नवभक्तस्वाभीष्टसंख्यायाः शेषं स्यात् । यथा २५७६८९२१३ इयं नवभक्ता किं शेषामिति प्रश्ने-' अस्याः स्थानाङ्कानां योग: = १+९+७+६+८+९+२+१+३=४३।। ४ ३ अस्याः पुनः स्थानाङ्कानां येोगः = ४+३ = ७ । ७ अत्रैकस्थानं । जातमतः २९७६८९२१३ अस्यां नवभक्तायां शेषम् =७इति ज्ञेयम्। अत्र सर्वत्र ऐक्यपदेन योगपदेन वा नवतष्टसंख्याशेषं ज्ञेयमिति मनसि धार्यम्। यथा, गुणनफलबिचारे। पूर्वविधिना नवभक्तयोगुण्यगुणकयोर्योगपरअपरावशतो देशेषे ज्ञेये । तयोर्घाते च तथैव शेषे ज्ञेयम् । तच्च गुणनफलशषसर्म तदा गुणनफले शुद्ध ज्ञेयम् ।