पृष्ठम्:महासिद्धान्तः.djvu/179

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पाताधेकारः ॥ -Nulanarna Na तत्रादौ वैधृतिव्यतिपातयोः संभवमाह । दत्तायनयेार्योंगे चक्र चद्वैधृतिस्तदाऽर्केन्द्धोः। भार्धे तद्यतिपातः कालोऽसौ गन्ध्यपाताख्यः ॥१॥ अर्केन्द् रावचन्द्रयोः संस्कृतायनयोर्योगे चक्रं राशिद्वादशकं चेत् तदा वैधृतिवैधृतिनामपातस्य सम्भवः । तयेोयेंगे भर्षे राशिषष्ट्रेके सात व्यतिपातनामपातस्य सम्भवः । यास्मन् समये योगो मांशसमो मार्धसमे वा असौ काले मध्यपातसंज्ञ इति । । अत्रोपपत्तिः । ‘सायनराविशशियोगो भार्धं चक्रं यदा तदासन्नः? इत्यादिभास्करप्रकारोपपत्या स्फुटा ।।'एकायनगतौस्यातां सूर्याचन्द्रमसी यदा’ इत्यादिसूर्यसिद्धान्तश्लेोकेषु सुधावर्षिणी द्रष्टव्या ॥१॥ इदानी चन्द्रस्य स्पष्टपदसाधनमाह । व्यस्तायनांशसँस्कृतपातज्या कोटिजा मसै भक्ता । गनर्धे तद्युतहीनैस्तत्पाते मृगकुलोराद्ये ॥ २ ॥ दोज्य विभजेर्देशैव्यैस्तायनसंस्कृताः पदविरामाः । भार्धांनाधिकपाते हीनाढ्यास्ते भवन्ति शीतांशोः ॥ ३ ॥ 'ठ्यस्तायनांशसंस्कृतस्य । यदि धनं तदा ऋणं यदि · ऋणं तदा धनमिति व्यस्ता अयनांशाः ।। तत्संस्कृतस्य पातस्य ज्या दोज्यो कार्यो । केटिना संस्कृतपातकेटिभवा ज्या तत्पातकोटिज्येत्यर्थः । सा कोटिज्या मसैः ९७ भक्ता । तत्पाते मृगकुलीराद्ये क्रमेण गनधैः ३०९ आगतफलेन युतैहनैव दोज्र्या तत्पातदोज्र्या विभजेद्रणक इति शेषः । पदविरामा राशित्रयं राशिषट्कं राशिनवंकं राशिद्वादशकं चेति व्यस्तायनसंस्कृताः क्रमेण रोवैः पदानि भवन्तीति प्रसिद्धम् । पाते