पृष्ठम्:महासिद्धान्तः.djvu/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते वृषे प्सांशसंस्थखेटस्य ससदशांशे स्थितस्य ग्रहस्य यस्य याभ्यो बाणेो रांशाधिकी ढंशाधिकः स ब्राहस्यं रोहिणीशकर्ट भिन्नति तदन्तर्गतत्वाद्भेदयाति । एवं विशरः शररहितः खगेो ध्रुवांशेषु स्थितेो विवाणान शून्यशराणि नक्षत्राणि च भिनत्ति-इत्यर्थत एव सिध्यति । । अत्रोपपत्तिः । ‘वृषे सप्तदशे मोगे यस्य याम्योऽंशकद्वयात्? इत्यादिसूर्यसिद्धान्तप्रकारोपपत्या स्फुटा। द्रष्टव्या सुधावर्षिणी ॥१३॥ इतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरर्जास्तिलोकोऽगमत! खगभयोगविधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इति सुधाकरहिवेदिकृते महार्यभटसिद्धान्ततिलके भग्रहयुत्यधिकारे द्वादशः ॥१२॥