पृष्ठम्:महासिद्धान्तः.djvu/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० सतेिलके महासिद्धान्ते ६३° । श्र. = गोनाः =३°।धानि,=ेताः = ३६' ॥शत. = नाः =०'॥ पू• भा. = खभाः=२४' । उ, भा = रताः = २६° । रे = नाः =८०° ।। । शततारायाः शतमिषजो बाणः शून्यमितो यः पूर्वं कथितः स खन २० लिसाढयी विंशतिकलासहितो वास्तवे बाणी ज्ञेयः । एर्व भमार्गणी नक्षत्रशराः स्पष्ट ध्रुवप्रेोतीया इति । शततारकाश्लेषा-रोहिणी-मृगशीर्षीर्दा-हस्त-चित्रा-विशाखानुराधाज्येष्ठा-मूल-पूर्वाषाढीसराषाढानां बाणायाम्याः स्युः । अन्येषामवशिष्टानां भानां बाणा उत्तराशा उत्तरदिकाः स्युरिति । अत्रोपपत्त्यर्थं भास्करमग्रहयुत्यधिकारो द्रष्टव्यः ॥ ६-८ ॥ इदानी अहनक्षत्रयोर्योगकालमाह । कृतदृक्ष्फलके धुवकादून वक्रग्रहे गती योगः । गम्योऽधिकेऽन्यथा स्यादृजुगे दिवसादिकं च खगंगल्या ॥९॥ कृतदृक्ष्फलके दत्तायनदृष्कर्मफले वक्रग्रहे धुवकान्नक्षत्रधुवकादूले नक्षत्रग्रहयेायेंगे गती वाच्यः । अधिके च गम्यो वाच्यः । । ऋजुगे मार्गे ग्रहेऽन्यथा ध्रुवकादूने गम्योऽभ्यधिके गतेो योगः स्यादिति। धुवग्रहयेौरन्तरं खगगत्या ग्रहगत्या मत लब्ध गतमेंष्यं दिवसादिको स्यात् । I अत्रेोपपत्तिः ।। *विधेयमायनं ग्रहे’ इत्यादिना ‘ग्रहध्रुवान्तरे कलाः? इत्यादिना च भास्करप्रकारेण स्फुटा । नक्षत्राणां ध्रुवांशाः कदम्बप्रेोतीया एवाचार्यण पठिता इति मन्मतम् । भास्करानुरोधन मया ध्रुवप्रोतीयाः स्वीकृताः । एतदर्थे सूर्यसिद्धान्तभग्रहयुत्यधिकारे मदीया सुधावर्षिणी टीका विलोक्या । इह किं ग्रन्थगैौरेवणेति ॥ ९ ॥ । इदानीं भानां दिनार्धेनतांशसाधनमाह । दत्तायनदृक्फलभभुवको माध्याह्निकोऽत्र मुनिजो वा । तत्स्पष्टापमपलसंस्कृतितः स्युर्मध्यनतभागाः ॥१०॥