पृष्ठम्:महासिद्धान्तः.djvu/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्रहंयुक्त्यधिकारः । R । अथ ध्रुवांशानामधेौभागे पठिता लिसाः। मूले भभा:=४४ लिसा अधिकाः । उत्तरफल्गुनी-आर्दी-उत्तराषाढ-पूर्वफल्गुनी-भरणीषु रोडाः =२३ लिप्ता अधिकाः कार्याः । श्रवण-हस्त-मृगशीर्षज्येष्ठासु गाः तिस्रः कला अधिकाः कार्याः । पूर्वाषाढ-धनिष्ठा-रोहिणी-कृत्तिका- · । विशाखासु ग्लाः=३३ लिप्ता अधिकाः कार्याः । शततारका-पूर्वभाद्रपदचित्रानुराधा-पुनर्वसुभेषु मूडाः=९३ कला अधिकाः कार्याः । अथ पराशरमतीयाः पित्र्यधुवकं मघाधूवकं पूर्वपठितं घन ४० लिप्ताभिरूनं चित्राध्रुवकं च ग ३ लिप्ताभिरूनम् । ऐशमार्द्रध्रुवकं च ख्य२१ लिप्ताभिराढयं वाञ्छन्तीति । R ܦܪ अत्रोपपत्त्यर्थं भास्करभग्रहयुत्यधिकारो द्रष्टव्य इति ॥१-९॥ अथ नक्षत्राणां शरांशानाह । बाणांशाः पीना प्रा" मा मा केना कका त ना सा ना। येोला केला पीना खा लासा दलयुता पा च ॥ ६ ॥ गा ढा ध मा म ताला गोना ग्ता ना खभा रत ना । । शतताराया बाणः खनलिप्ताढ्यो भमार्गणाः स्पष्टाः ॥७॥ वारुणसापैभकत्रयहस्तद्वितयद्विदैवषट्कानाम् । याम्या बाणा भानामन्येषामुक्तराशाः स्युः ॥ ८ ॥ अविन्यादीनां नक्षत्राणां क्रमेण बाणांशा:- अ.=पीना:=१०' भ.=प्राः=१२° । कृ.=माः=९° । रो,=माः= ५' । मृ.=केनाः=१०' । अI.=ककाः=११* । पुन.=त,=६° । पुष्यः=ना =' । आश्ले.=साः=$'। म.=ना=० । पू.फ.=येलाः=१३'। उ. फा. या =ietists -i-II:=o fi-tat-ritai-ertitiss वि.-दलयुताः पा:='।३०'। अनु-गा:=३'। ज्ये=दा:=४'। मू= धाः=&' । पूषा,=माः=' । उ. षा. = माः = ष' । अभि. = तालाः=