पृष्ठम्:महासिद्धान्तः.djvu/173

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः । ११७ पूर्वसाधेितो योगः प्रायो बाहुल्यन दृश्यो भवति । कदाचेिद्यदि न दृश्यस्तदाऽदृश्यत्वे सति अाग्रहो न कार्यः। येन हेतुना दृग्गाणितयोः साम्यं न भवति तत् सर्वै कारणं गोले उदीरयामि कथयिष्यामीति ॥९॥ इदानी युतौ विशेषमाह । नार्य व्यर्थोंऽध्यायो यस्माद्धहयोगजेऽद्वि शुभकर्म। नेष्टं खगादिकस्थिातिजं फलं निरुक्तं च गर्गाद्यैः ॥१०॥ यस्माद्धहयोगजे दिने शुभकर्म नेप्टै तथा गर्गीधै खगादक्स्थितिर्ज युताविष्टग्रहयोर्दिक्सेस्थानवशेन युद्धसमागमादिभेदेन जगति शुभाशुभं फलं च निरुक्तं कथेितम् । अत एतत्सर्वज्ञानार्थं युतिकालोऽवश्यं विचारणयोऽत एवायमध्यायो व्यर्थो नेति ॥१०॥ इदानी युतौ पुनर्विशेषमाह । रजनीकरसंयोगाज्ज्ञेयाः स्पष्टा महीजाद्याः । पाराशर्यादिमते विवरं नेच्छन्ति दृष्टिफले ॥११॥ इति श्रीमहार्यभटविरचिते महासिद्धान्ते ग्रहयुत्यधिकार एकादशः॥११॥ रजनीकरसंयोगात् चन्द्रसंयोगात् महीनाद्या भौमाद्याः स्पष्टा ज्ञेयाः । चन्द्रेण सह यदा भौमादीनां योगो जातस्तदा वेधेन भौमाद्याः स्पष्टा ज्ञेयाः स्पष्धचन्द्रतुल्या इति । दृष्टिफले दर्शनजनितस्नानादिपुण्यकर्मणि पाराशर्यदिमते यद्विवरं दृग्गणितयोरन्तरं तदाचार्या नेच्छान्त न स्वीकुवैन्ति। स्फुटगणितवित्साधिते योगादिकाले कथमपि नान्तरं भवति । *स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवति' इति वराहमेिहिरोत्तिश्चेति ॥११ ।। इतेि महार्यभटीयकृते: स्फुट्रो बुध सुधाकरजास्तिलकोऽगमत् । इति सुधाकरहिवदिकृते महायेभटसिद्धान्ततिलके ग्रहयुत्यधिकार एकादशः ॥११॥ -scal