पृष्ठम्:महासिद्धान्तः.djvu/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सतिलके महासिद्धान्ते स्याताम् । यदि दृग्योग्याय योगोऽपेक्षितस्तदा दृग्ग्रहौ आायनाक्षजदृकर्मसंस्कृतौ ग्रहौ कार्यौ तौ यत्समये तुल्यौ तदा निश्चितं निश्चयेन युतिभैवतीति । अत्रोपपतिः । 'दिवैौकसोरन्तरलिसिकैौघात् इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥३-५॥ इदानीं दृग्युतौ विशेषमाह। शशिबाणो निजनल्या संस्कायोऽन्ये यथागताः स्पष्टाः॥६॥ निजशरदिक्स्थो द्युचरोऽन्याशोऽल्पशरो यदैकदिग्बाणौ । एकदिगिष्वोर्वैिवरं भिन्नदिशोः संयुतः कार्या ॥७॥ तत् खेटमण्डलान्तरमल्पं मानैक्यखण्डतस्तचेत् । भेदयुतिर्लम्बनकं भानुग्रहवत् तदा कुर्यात् ॥८॥ इम्युतिकाले चन्द्रबाणे नत्या संस्कार्यस्तदा स्पष्टबाणः स्यात्। अन्ये भौमादीनां शरा यथागता गणितागता एव स्पष्टा बोध्याः । तेषां नतीनामल्पत्वात् । अथ द्युचरो ग्रहो निजशरार्दक्स्थो भवति । यदा द्वयेोग्रैहयेोरेकदिग्बाणैौ स्तस्तदा योऽल्पशरः सोऽन्याद्धहादन्याशो भिन्नदिक्स्यो भवति । एकदिशोरिप्वोवीणयोर्ववरमन्तरं भिन्नदिशोध युतिः कार्या । तत् खेटमण्डलान्तरं ग्रहावम्बकेन्द्रयोरन्तरं भवति । तद्यदि मानैक्यखण्डतोऽल्पं तदा भेदयुतिर्मदयोगो भवति। तदा भेद्योगसमये सर्व कर्म सूर्यग्रहणवत् कुर्याद्रणक इति शेषः । अत्रोपपतिः । 'एवं लब्धैर्घहयुतििदनै• इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥६-८॥ V इदानी ग्रहयोगदर्शने विशेषमाह । , योगः प्रायो दृश्योऽदृश्यत्वे नाग्रहः कार्येः । तदुदीरयामि गोले नो*साम्यं हेतुना येन ॥९॥ ● तो साम्यः स्याद्धेतुना येन इति वि. पुस्तकाठे छन्दोभङ्गदोषः r - ar