पृष्ठम्:महासिद्धान्तः.djvu/171

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः । ११५ - अत्रोपपतिः । त्रिज्यापरमोचकर्णान्तरं वा त्रिज्यापरमनीच कर्णान्तरं शीष्घान्त्यफलज्या । तत्रस्थे विम्बे स्फुटमध्यमविम्बयेोर्मध्यमविम्बकलातृतीयांशान्तरमाचार्येण स्वीकृतम् । । ततोऽनुपातो यदि अन्त्यफलज्यया विम्बतृतीयांशान्तरं तदेष्टकर्णत्रिज्यान्तरेण किम् । ra मवि. (क ८१ त्रेि ) लब्ध स्फुटमध्यावम्बान्तरम = -- (क “त्रि ) । परन्तु ग्रहान्त्यफलज्या - VO ३ अफजया w) । त्रि. शीप ० ० , 9 त्रि. शीप झी E इय त्रिगुणा = ३अफज्या = 3་ _ - एवं छेद उपपन्नः । धनर्णवासना सुगमा । ‘त्रिज्यान्त्यकर्णविवरेण पृथग्रविनिध्न्य: इत्यादिभास्करोत्तमेतदनुरूपमेव । इर्द स्फुटविम्बान। यन न समीचीनमिति तत्वविवेकविम्बाधिकारे कमलाकरखण्डनं सयु क्तिकमिति ।। 2 ।। - --- इदानी ग्रहयोर्युतसाधनमाह । भुतवन्तरेण विभजेद्धहान्तरं मार्गगौ याद तौ ॥३॥ वक्रस्थौ वार्थकी वक्री चेदैक्यकेन लब्धदिनैः । । यातो योगोऽभ्यधिके शैघ्यगखेटेऽनृजौं चाल्पे ॥४॥ व्यस्तो वक्रस्थितयोर्योगस्तात्कालिको च तौ कायौं । तुल्यौ स्यातां दृग्योग्यायोक्तौ दृग्ग्रहौ कायाँ ॥५॥ तुल्यौ तौ यत्समये तदा युतिर्निाश्वतं भवाते । यदि द्वी ग्रहौ मार्गे वा वक्रस्थौ तदा ग्रहान्तरं ग्रहगत्योरन्तरेण विभजेत् । अर्थक एव ग्रहो वक्री तदा गत्येौरैक्येन तद्रहान्तरं । विभजेत् । लब्धदिनैः मार्गगते शैcयगखेटेऽधिकगती ग्रहे मन्दगतेग्रैंहादधके योगी यातः । अले च योगी भक्तेित्यर्थीदवगम्यते । वक्रस्थितयेद्वैर्योग्रैहयोः पूर्वलक्षणेन गतगम्यो योगो `व्यस्तो विपरीतः कार्यः। पूर्वलक्षणेन यदि गतस्तदा गम्यो गम्यश्चेद्भत इति । तात्कालकौ यस्मिन् समये योगकाल आगतस्तत्कालेकौ ग्रहौ कायौं तौ च तुल्यौ ।