पृष्ठम्:महासिद्धान्तः.djvu/170

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अप्रथ ग्रहयुत्यधिकारः ॥ तत्रादौ ग्रहमध्यमविम्बान्याह। पेधा रेमा रूधा लेता रोटा घभक्ताः स्यु: । भौमान्मण्डललिता म'या वक्ष्ये स्फुटीकरणम् ॥ १ ॥ . भौमादीनां क्रमेण पेधाः = १९ । रेमाः = २९ । रूधाः = २९ । लेताः = ३६ । रेटाः = २१ । धैश्चतुभिर्भक्तास्तदा मध्या मण्डललिता विम्बकलाः स्युः । अथासां विम्बकलानां स्फुटीकरण वक्ष्येऽग्र इति । पूर्वविधिना भौमादीनां क्रमेण मध्यमा विम्बकलाः । ሓ.=8' | ፪ህ ̇ | 5 =Š 1 ነህ ̇ | U•=s | የኖ " ፣ = - अत्रेोपपतिः । प्रत्यक्षेपलब्धिरेव । अःचायॉक्ता' मध्यमा विम्बकला भास्करादिभ्यो भिन्ना इति । १ ।। इदानी मध्यमाम्लिकलाना स्फुटीकरणमाह । गज्या चलपरिधिधी काठनै भक्ता भवान्त ते छेदाः । । तद्भक्तं विम्बघ्रं कर्णगभज्यान्तरं फलं विमेव ॥२॥ शोध्यं कर्णाभ्याधके गज्यातो न्यूनके योज्यम्। गज्या त्रिज्या ग्रहस्य चलपरिधिना शीघ्रपरिधिभगैर्गुणा कठिनै: १२० भत्ता । एवं लब्धा भैमादिस्फुटविम्बसाधने ते छेदा। हरा भवन्ति। कर्णगभज्यान्तरं शीघ्रकर्णत्रिभज्यान्तरं विम्बन पाठपाठितमध्यमाविम्बकलागुणं तद्भक्तं तेन छेदाख्येन भक्तं फलं त्रिज्यातोऽधिके शीघकणें विम्बे मध्यमविम्बमाने शेोध्यं न्यूनके न्यूने च योज्यम् । एवं स्फुटविम्बकलाः स्युरिति ।